संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अभि + शुक् - शुकँ गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अभिशोकितारः
प्रथम पुरुषः बहुवचनम्
अभिशोकितास्थ
मध्यम पुरुषः बहुवचनम्
अभिशोकितास्थः
मध्यम पुरुषः द्विवचनम्
अभिशोकितास्वः
उत्तम पुरुषः द्विवचनम्
अभिशोकितास्मः
उत्तम पुरुषः बहुवचनम्