संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अभि + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

अभिमङ्क्येध्वम्
मध्यम पुरुषः बहुवचनम्
अभिमङ्क्येथाः
मध्यम पुरुषः एकवचनम्
अभिमङ्क्येयाताम्
प्रथम पुरुषः द्विवचनम्
अभिमङ्क्येयाथाम्
मध्यम पुरुषः द्विवचनम्
अभिमङ्क्येरन्
प्रथम पुरुषः बहुवचनम्