संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभिक्लन्दिषीध्वम् - अभि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अभिक्लन्दिषीवहि - अभि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अभिक्लन्दिषीष्ठाः - अभि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अभिक्लन्दिषीष्ठाः - अभि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अभिक्लन्दिषीरन् - अभि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्