संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभिकर्दन्तु - अभि + कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अभिकर्दत - अभि + कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अभिकर्दताम् - अभि + कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अभिकर्दन्तु - अभि + कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अभिकर्दानि - अभि + कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै