संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपभन्द - अप + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अपभन्दतु - अप + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपभन्दन्तु - अप + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अपभन्दत - अप + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अपभन्दाव - अप + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै