संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + दह् - दहँ भस्मीकरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्
अपदहेः - मध्यम पुरुषः बहुवचनम्
अपदहेम - मध्यम पुरुषः द्विवचनम्
अपदहेम - उत्तम पुरुषः द्विवचनम्
अपदहेयम् - उत्तम पुरुषः एकवचनम्
अपदहेद् - उत्तम पुरुषः एकवचनम्