संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अप + दह् - दहँ भस्मीकरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्
अपदहेः - मध्यम पुरुषः बहुवचनम्
False
अपदहेम - मध्यम पुरुषः द्विवचनम्
False
अपदहेम - उत्तम पुरुषः द्विवचनम्
False
अपदहेयम् - उत्तम पुरुषः एकवचनम्
True
अपदहेद् - उत्तम पुरुषः एकवचनम्
False