संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अप + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

अपतङ्किष्यन्ति
प्रथम पुरुषः बहुवचनम्
अपतङ्किष्यति
प्रथम पुरुषः एकवचनम्
अपतङ्किष्यसि
मध्यम पुरुषः एकवचनम्
अपतङ्किष्यथ
मध्यम पुरुषः बहुवचनम्
अपतङ्किष्यथः
मध्यम पुरुषः द्विवचनम्