संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अप + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

अपानङ्कतुः
प्रथम पुरुषः द्विवचनम्
अपानङ्किम
उत्तम पुरुषः बहुवचनम्
अपानङ्क
प्रथम पुरुषः एकवचनम्
अपानङ्कथुः
मध्यम पुरुषः द्विवचनम्
अपानङ्किथ
मध्यम पुरुषः एकवचनम्