संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिलिङ्खामि - अपि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अपिलिङ्खामि - अपि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपिलिङ्खामि - अपि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अपिलिङ्खावः - अपि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपिलिङ्खसि - अपि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्