संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिललङ्ख - अपि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अपिललङ्खथुः - अपि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अपिललङ्खुः - अपि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अपिललङ्खिव - अपि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अपिललङ्खिव - अपि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्