संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिचुखूर्द - अपि + खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अपिचुखूर्द - अपि + खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अपिचुखूर्दुः - अपि + खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपिचुखूर्दिव - अपि + खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
अपिचुखूर्द - अपि + खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै