संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप्यूर्दथ - अपि + ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अप्यूर्दथ - अपि + ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
अप्यूर्दथ - अपि + ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अप्यूर्दामि - अपि + ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अप्यूर्दथ - अपि + ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्