संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अन्वमङ्किष्यध्वम् - अनु + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अन्वमङ्किष्ये - अनु + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
अन्वमङ्किष्यावहि - अनु + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अन्वमङ्किष्ये - अनु + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अन्वमङ्किष्यावहि - अनु + मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्