संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनुननाध - अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अनुननाधथुः - अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अनुननाध - अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अनुननाधिव - अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अनुननाधिथ - अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै