संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अनु + गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अनुगोदितारः
प्रथम पुरुषः बहुवचनम्
अनुगोदितास्थः
मध्यम पुरुषः द्विवचनम्
अनुगोदितास्वः
उत्तम पुरुषः द्विवचनम्
अनुगोदितास्मः
उत्तम पुरुषः बहुवचनम्
अनुगोदितासि
मध्यम पुरुषः एकवचनम्