संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अनु + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अन्वकञ्चिष्यामहि
उत्तम पुरुषः बहुवचनम्
अन्वकञ्चिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अन्वकञ्चिष्यन्त
प्रथम पुरुषः बहुवचनम्
अन्वकञ्चिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अन्वकञ्चिष्येताम्
प्रथम पुरुषः द्विवचनम्