संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

अधिस्पन्दिषीय
उत्तम पुरुषः एकवचनम्
अधिस्पन्दिषीवहि
उत्तम पुरुषः द्विवचनम्
अधिस्पन्दिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
अधिस्पन्दिषीरन्
प्रथम पुरुषः बहुवचनम्
अधिस्पन्दिषीध्वम्
मध्यम पुरुषः बहुवचनम्