संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

अधिवन्दिष्यसि
मध्यम पुरुषः एकवचनम्
अधिवन्दिष्यथ
मध्यम पुरुषः बहुवचनम्
अधिवन्दिष्यामि
उत्तम पुरुषः एकवचनम्
अधिवन्दिष्यामः
उत्तम पुरुषः बहुवचनम्
अधिवन्दिष्यथः
मध्यम पुरुषः द्विवचनम्