संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + मङ्ख् - मखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

अध्यमङ्खिष्वहि
उत्तम पुरुषः द्विवचनम्
अध्यमङ्खिढ्वम्
मध्यम पुरुषः बहुवचनम्
अध्यमङ्खि
प्रथम पुरुषः एकवचनम्
अध्यमङ्खिषत
प्रथम पुरुषः बहुवचनम्
अध्यमङ्खिष्ठाः
मध्यम पुरुषः एकवचनम्