संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अधि + तक् - तकँ हसने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्
अधितकिष्ये
उत्तम पुरुषः एकवचनम्
अधितकिष्येते
प्रथम पुरुषः द्विवचनम्
अधितकिष्यध्वे
मध्यम पुरुषः बहुवचनम्
अधितकिष्यामहे
उत्तम पुरुषः बहुवचनम्
अधितकिष्यावहे
उत्तम पुरुषः द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम