संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + तक् - तकँ हसने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

अधितकिष्ये
उत्तम पुरुषः एकवचनम्
अधितकिष्येते
प्रथम पुरुषः द्विवचनम्
अधितकिष्यध्वे
मध्यम पुरुषः बहुवचनम्
अधितकिष्यामहे
उत्तम पुरुषः बहुवचनम्
अधितकिष्यावहे
उत्तम पुरुषः द्विवचनम्