संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

अधिढौकिषीय
उत्तम पुरुषः एकवचनम्
अधिढौकिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
अधिढौकिषीवहि
उत्तम पुरुषः द्विवचनम्
अधिढौकिषीष्ट
प्रथम पुरुषः एकवचनम्
अधिढौकिषीरन्
प्रथम पुरुषः बहुवचनम्