संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिक्लन्दामि - अधि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अधिक्लन्दामः - अधि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
अधिक्लन्दावः - अधि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अधिक्लन्दन्ति - अधि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अधिक्लन्दसि - अधि + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै