संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिचकञ्च - अधि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
अधिचकञ्चिथ - अधि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अधिचकञ्चथुः - अधि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
अधिचकञ्चिथ - अधि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अधिचकञ्च - अधि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्