संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अति + विथ् - विथृँ याचने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

अत्यवेथिष्वहि
उत्तम पुरुषः द्विवचनम्
अत्यवेथिषत
प्रथम पुरुषः बहुवचनम्
अत्यवेथिषाताम्
प्रथम पुरुषः द्विवचनम्
अत्यवेथिष्ठाः
मध्यम पुरुषः एकवचनम्
अत्यवेथिढ्वम्
मध्यम पुरुषः बहुवचनम्