संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अतिफक्किषीष्ट - अति + फक्क् - फक्कँ निचैर्गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अतिफक्किषीयास्थाम् - अति + फक्क् - फक्कँ निचैर्गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अतिफक्किषीयास्थाम् - अति + फक्क् - फक्कँ निचैर्गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अतिफक्किषीष्ट - अति + फक्क् - फक्कँ निचैर्गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अतिफक्किषीवहि - अति + फक्क् - फक्कँ निचैर्गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने