संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अत्यनाथिषत - अति + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अत्यनाथिष्महि - अति + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अत्यनाथिष्वहि - अति + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अत्यनाथिष्महि - अति + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अत्यनाथिढ्वम् - अति + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्