संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अति + ईङ्ख् - ईखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अत्यैङ्खिष्यामहि
उत्तम पुरुषः बहुवचनम्
अत्यैङ्खिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अत्यैङ्खिष्यन्त
प्रथम पुरुषः बहुवचनम्
अत्यैङ्खिष्यावहि
उत्तम पुरुषः द्विवचनम्
अत्यैङ्खिष्यथाः
मध्यम पुरुषः एकवचनम्