संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अङ्ग् - अगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

आङ्गिष्यन्त
प्रथम पुरुषः बहुवचनम्
आङ्गिष्यथाः
मध्यम पुरुषः एकवचनम्
आङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
आङ्गिष्येथाम्
मध्यम पुरुषः द्विवचनम्
आङ्गिष्यध्वम्
मध्यम पुरुषः बहुवचनम्