रभ् - रभँ राभस्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्
प्रथम पुरुषः एकवचनम्
अरभत
प्रथम पुरुषः द्विवचनम्
अरभेताम्
प्रथम पुरुषः बहुवचनम्
अरभन्त
मध्यम पुरुषः एकवचनम्
अरभथाः
मध्यम पुरुषः द्विवचनम्
अरभेथाम्
मध्यम पुरुषः बहुवचनम्
अरभध्वम्
उत्तम पुरुषः एकवचनम्
अरभे
उत्तम पुरुषः द्विवचनम्
अरभावहि
उत्तम पुरुषः बहुवचनम्
अरभामहि
प्रथम पुरुषः एकवचनम्
अरभत
प्रथम पुरुषः द्विवचनम्
अरभेताम्
प्रथम पुरुषः बहुवचनम्
अरभन्त
मध्यम पुरुषः एकवचनम्
अरभथाः
मध्यम पुरुषः द्विवचनम्
अरभेथाम्
मध्यम पुरुषः बहुवचनम्
अरभध्वम्
उत्तम पुरुषः एकवचनम्
अरभे
उत्तम पुरुषः द्विवचनम्
अरभावहि
उत्तम पुरुषः बहुवचनम्
अरभामहि