चि - चि भाषार्थः च चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुषः  द्विवचनम्
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
प्रथम पुरुषः  बहुवचनम्
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
मध्यम पुरुषः  एकवचनम्
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
मध्यम पुरुषः  द्विवचनम्
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
मध्यम पुरुषः  बहुवचनम्
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
उत्तम पुरुषः  एकवचनम्
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
उत्तम पुरुषः  द्विवचनम्
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
उत्तम पुरुषः  बहुवचनम्
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
प्रथम पुरुषः  एकवचनम्
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुषः  द्विवचनम्
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
प्रथम पुरुषः  बहुवचनम्
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
मध्यम पुरुषः  एकवचनम्
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
मध्यम पुरुषः  द्विवचनम्
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
मध्यम पुरुषः  बहुवचनम्
चापयेत / चाययेत / चयेत
जयेत
चिकियात
उत्तम पुरुषः  एकवचनम्
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
उत्तम पुरुषः  द्विवचनम्
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
उत्तम पुरुषः  बहुवचनम्
चापयेम / चाययेम / चयेम
जयेम
चिकियाम