अपि + निन्द् - णिदिँ - कुत्सायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपिनिन्दति
अपिनिन्द्यते
अपिनिनिन्द
अपिनिनिन्दे
अपिनिन्दिता
अपिनिन्दिता
अपिनिन्दिष्यति
अपिनिन्दिष्यते
अपिनिन्दतात् / अपिनिन्दताद् / अपिनिन्दतु
अपिनिन्द्यताम्
अप्यनिन्दत् / अप्यनिन्दद्
अप्यनिन्द्यत
अपिनिन्देत् / अपिनिन्देद्
अपिनिन्द्येत
अपिनिन्द्यात् / अपिनिन्द्याद्
अपिनिन्दिषीष्ट
अप्यनिन्दीत् / अप्यनिन्दीद्
अप्यनिन्दि
अप्यनिन्दिष्यत् / अप्यनिन्दिष्यद्
अप्यनिन्दिष्यत
प्रथम  द्विवचनम्
अपिनिन्दतः
अपिनिन्द्येते
अपिनिनिन्दतुः
अपिनिनिन्दाते
अपिनिन्दितारौ
अपिनिन्दितारौ
अपिनिन्दिष्यतः
अपिनिन्दिष्येते
अपिनिन्दताम्
अपिनिन्द्येताम्
अप्यनिन्दताम्
अप्यनिन्द्येताम्
अपिनिन्देताम्
अपिनिन्द्येयाताम्
अपिनिन्द्यास्ताम्
अपिनिन्दिषीयास्ताम्
अप्यनिन्दिष्टाम्
अप्यनिन्दिषाताम्
अप्यनिन्दिष्यताम्
अप्यनिन्दिष्येताम्
प्रथम  बहुवचनम्
अपिनिन्दन्ति
अपिनिन्द्यन्ते
अपिनिनिन्दुः
अपिनिनिन्दिरे
अपिनिन्दितारः
अपिनिन्दितारः
अपिनिन्दिष्यन्ति
अपिनिन्दिष्यन्ते
अपिनिन्दन्तु
अपिनिन्द्यन्ताम्
अप्यनिन्दन्
अप्यनिन्द्यन्त
अपिनिन्देयुः
अपिनिन्द्येरन्
अपिनिन्द्यासुः
अपिनिन्दिषीरन्
अप्यनिन्दिषुः
अप्यनिन्दिषत
अप्यनिन्दिष्यन्
अप्यनिन्दिष्यन्त
मध्यम  एकवचनम्
अपिनिन्दसि
अपिनिन्द्यसे
अपिनिनिन्दिथ
अपिनिनिन्दिषे
अपिनिन्दितासि
अपिनिन्दितासे
अपिनिन्दिष्यसि
अपिनिन्दिष्यसे
अपिनिन्दतात् / अपिनिन्दताद् / अपिनिन्द
अपिनिन्द्यस्व
अप्यनिन्दः
अप्यनिन्द्यथाः
अपिनिन्देः
अपिनिन्द्येथाः
अपिनिन्द्याः
अपिनिन्दिषीष्ठाः
अप्यनिन्दीः
अप्यनिन्दिष्ठाः
अप्यनिन्दिष्यः
अप्यनिन्दिष्यथाः
मध्यम  द्विवचनम्
अपिनिन्दथः
अपिनिन्द्येथे
अपिनिनिन्दथुः
अपिनिनिन्दाथे
अपिनिन्दितास्थः
अपिनिन्दितासाथे
अपिनिन्दिष्यथः
अपिनिन्दिष्येथे
अपिनिन्दतम्
अपिनिन्द्येथाम्
अप्यनिन्दतम्
अप्यनिन्द्येथाम्
अपिनिन्देतम्
अपिनिन्द्येयाथाम्
अपिनिन्द्यास्तम्
अपिनिन्दिषीयास्थाम्
अप्यनिन्दिष्टम्
अप्यनिन्दिषाथाम्
अप्यनिन्दिष्यतम्
अप्यनिन्दिष्येथाम्
मध्यम  बहुवचनम्
अपिनिन्दथ
अपिनिन्द्यध्वे
अपिनिनिन्द
अपिनिनिन्दिध्वे
अपिनिन्दितास्थ
अपिनिन्दिताध्वे
अपिनिन्दिष्यथ
अपिनिन्दिष्यध्वे
अपिनिन्दत
अपिनिन्द्यध्वम्
अप्यनिन्दत
अप्यनिन्द्यध्वम्
अपिनिन्देत
अपिनिन्द्येध्वम्
अपिनिन्द्यास्त
अपिनिन्दिषीध्वम्
अप्यनिन्दिष्ट
अप्यनिन्दिढ्वम्
अप्यनिन्दिष्यत
अप्यनिन्दिष्यध्वम्
उत्तम  एकवचनम्
अपिनिन्दामि
अपिनिन्द्ये
अपिनिनिन्द
अपिनिनिन्दे
अपिनिन्दितास्मि
अपिनिन्दिताहे
अपिनिन्दिष्यामि
अपिनिन्दिष्ये
अपिनिन्दानि
अपिनिन्द्यै
अप्यनिन्दम्
अप्यनिन्द्ये
अपिनिन्देयम्
अपिनिन्द्येय
अपिनिन्द्यासम्
अपिनिन्दिषीय
अप्यनिन्दिषम्
अप्यनिन्दिषि
अप्यनिन्दिष्यम्
अप्यनिन्दिष्ये
उत्तम  द्विवचनम्
अपिनिन्दावः
अपिनिन्द्यावहे
अपिनिनिन्दिव
अपिनिनिन्दिवहे
अपिनिन्दितास्वः
अपिनिन्दितास्वहे
अपिनिन्दिष्यावः
अपिनिन्दिष्यावहे
अपिनिन्दाव
अपिनिन्द्यावहै
अप्यनिन्दाव
अप्यनिन्द्यावहि
अपिनिन्देव
अपिनिन्द्येवहि
अपिनिन्द्यास्व
अपिनिन्दिषीवहि
अप्यनिन्दिष्व
अप्यनिन्दिष्वहि
अप्यनिन्दिष्याव
अप्यनिन्दिष्यावहि
उत्तम  बहुवचनम्
अपिनिन्दामः
अपिनिन्द्यामहे
अपिनिनिन्दिम
अपिनिनिन्दिमहे
अपिनिन्दितास्मः
अपिनिन्दितास्महे
अपिनिन्दिष्यामः
अपिनिन्दिष्यामहे
अपिनिन्दाम
अपिनिन्द्यामहै
अप्यनिन्दाम
अप्यनिन्द्यामहि
अपिनिन्देम
अपिनिन्द्येमहि
अपिनिन्द्यास्म
अपिनिन्दिषीमहि
अप्यनिन्दिष्म
अप्यनिन्दिष्महि
अप्यनिन्दिष्याम
अप्यनिन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपिनिन्दति
अपिनिन्द्यते
अपिनिनिन्दे
अपिनिन्दिता
अपिनिन्दिता
अपिनिन्दिष्यति
अपिनिन्दिष्यते
अपिनिन्दतात् / अपिनिन्दताद् / अपिनिन्दतु
अपिनिन्द्यताम्
अप्यनिन्दत् / अप्यनिन्दद्
अप्यनिन्द्यत
अपिनिन्देत् / अपिनिन्देद्
अपिनिन्द्यात् / अपिनिन्द्याद्
अपिनिन्दिषीष्ट
अप्यनिन्दीत् / अप्यनिन्दीद्
अप्यनिन्दिष्यत् / अप्यनिन्दिष्यद्
अप्यनिन्दिष्यत
प्रथमा  द्विवचनम्
अपिनिन्दतः
अपिनिन्द्येते
अपिनिनिन्दतुः
अपिनिनिन्दाते
अपिनिन्दितारौ
अपिनिन्दितारौ
अपिनिन्दिष्यतः
अपिनिन्दिष्येते
अपिनिन्दताम्
अपिनिन्द्येताम्
अप्यनिन्दताम्
अप्यनिन्द्येताम्
अपिनिन्देताम्
अपिनिन्द्येयाताम्
अपिनिन्द्यास्ताम्
अपिनिन्दिषीयास्ताम्
अप्यनिन्दिष्टाम्
अप्यनिन्दिषाताम्
अप्यनिन्दिष्यताम्
अप्यनिन्दिष्येताम्
प्रथमा  बहुवचनम्
अपिनिन्दन्ति
अपिनिन्द्यन्ते
अपिनिनिन्दुः
अपिनिनिन्दिरे
अपिनिन्दितारः
अपिनिन्दितारः
अपिनिन्दिष्यन्ति
अपिनिन्दिष्यन्ते
अपिनिन्दन्तु
अपिनिन्द्यन्ताम्
अप्यनिन्दन्
अप्यनिन्द्यन्त
अपिनिन्द्येरन्
अपिनिन्द्यासुः
अपिनिन्दिषीरन्
अप्यनिन्दिषुः
अप्यनिन्दिषत
अप्यनिन्दिष्यन्
अप्यनिन्दिष्यन्त
मध्यम पुरुषः  एकवचनम्
अपिनिन्दसि
अपिनिन्द्यसे
अपिनिनिन्दिथ
अपिनिनिन्दिषे
अपिनिन्दितासि
अपिनिन्दितासे
अपिनिन्दिष्यसि
अपिनिन्दिष्यसे
अपिनिन्दतात् / अपिनिन्दताद् / अपिनिन्द
अपिनिन्द्यस्व
अप्यनिन्दः
अप्यनिन्द्यथाः
अपिनिन्द्येथाः
अपिनिन्दिषीष्ठाः
अप्यनिन्दीः
अप्यनिन्दिष्ठाः
अप्यनिन्दिष्यः
अप्यनिन्दिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अपिनिन्दथः
अपिनिन्द्येथे
अपिनिनिन्दथुः
अपिनिनिन्दाथे
अपिनिन्दितास्थः
अपिनिन्दितासाथे
अपिनिन्दिष्यथः
अपिनिन्दिष्येथे
अपिनिन्दतम्
अपिनिन्द्येथाम्
अप्यनिन्दतम्
अप्यनिन्द्येथाम्
अपिनिन्द्येयाथाम्
अपिनिन्द्यास्तम्
अपिनिन्दिषीयास्थाम्
अप्यनिन्दिष्टम्
अप्यनिन्दिषाथाम्
अप्यनिन्दिष्यतम्
अप्यनिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपिनिन्द्यध्वे
अपिनिनिन्दिध्वे
अपिनिन्दितास्थ
अपिनिन्दिताध्वे
अपिनिन्दिष्यथ
अपिनिन्दिष्यध्वे
अपिनिन्द्यध्वम्
अप्यनिन्दत
अप्यनिन्द्यध्वम्
अपिनिन्द्येध्वम्
अपिनिन्द्यास्त
अपिनिन्दिषीध्वम्
अप्यनिन्दिष्ट
अप्यनिन्दिढ्वम्
अप्यनिन्दिष्यत
अप्यनिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपिनिन्दामि
अपिनिन्द्ये
अपिनिनिन्दे
अपिनिन्दितास्मि
अपिनिन्दिताहे
अपिनिन्दिष्यामि
अपिनिन्दिष्ये
अपिनिन्दानि
अपिनिन्द्यै
अप्यनिन्दम्
अप्यनिन्द्ये
अपिनिन्द्यासम्
अप्यनिन्दिषम्
अप्यनिन्दिषि
अप्यनिन्दिष्यम्
अप्यनिन्दिष्ये
उत्तम पुरुषः  द्विवचनम्
अपिनिन्दावः
अपिनिन्द्यावहे
अपिनिनिन्दिव
अपिनिनिन्दिवहे
अपिनिन्दितास्वः
अपिनिन्दितास्वहे
अपिनिन्दिष्यावः
अपिनिन्दिष्यावहे
अपिनिन्द्यावहै
अप्यनिन्दाव
अप्यनिन्द्यावहि
अपिनिन्द्येवहि
अपिनिन्द्यास्व
अपिनिन्दिषीवहि
अप्यनिन्दिष्व
अप्यनिन्दिष्वहि
अप्यनिन्दिष्याव
अप्यनिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपिनिन्दामः
अपिनिन्द्यामहे
अपिनिनिन्दिम
अपिनिनिन्दिमहे
अपिनिन्दितास्मः
अपिनिन्दितास्महे
अपिनिन्दिष्यामः
अपिनिन्दिष्यामहे
अपिनिन्द्यामहै
अप्यनिन्दाम
अप्यनिन्द्यामहि
अपिनिन्द्येमहि
अपिनिन्द्यास्म
अपिनिन्दिषीमहि
अप्यनिन्दिष्म
अप्यनिन्दिष्महि
अप्यनिन्दिष्याम
अप्यनिन्दिष्यामहि