ह्लाद् - ह्लादीँ - अव्यक्ते शब्दे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ह्लादते
जह्लादे
ह्लादिता
ह्लादिष्यते
ह्लादताम्
अह्लादत
ह्लादेत
ह्लादिषीष्ट
अह्लादिष्ट
अह्लादिष्यत
प्रथम  द्विवचनम्
ह्लादेते
जह्लादाते
ह्लादितारौ
ह्लादिष्येते
ह्लादेताम्
अह्लादेताम्
ह्लादेयाताम्
ह्लादिषीयास्ताम्
अह्लादिषाताम्
अह्लादिष्येताम्
प्रथम  बहुवचनम्
ह्लादन्ते
जह्लादिरे
ह्लादितारः
ह्लादिष्यन्ते
ह्लादन्ताम्
अह्लादन्त
ह्लादेरन्
ह्लादिषीरन्
अह्लादिषत
अह्लादिष्यन्त
मध्यम  एकवचनम्
ह्लादसे
जह्लादिषे
ह्लादितासे
ह्लादिष्यसे
ह्लादस्व
अह्लादथाः
ह्लादेथाः
ह्लादिषीष्ठाः
अह्लादिष्ठाः
अह्लादिष्यथाः
मध्यम  द्विवचनम्
ह्लादेथे
जह्लादाथे
ह्लादितासाथे
ह्लादिष्येथे
ह्लादेथाम्
अह्लादेथाम्
ह्लादेयाथाम्
ह्लादिषीयास्थाम्
अह्लादिषाथाम्
अह्लादिष्येथाम्
मध्यम  बहुवचनम्
ह्लादध्वे
जह्लादिध्वे
ह्लादिताध्वे
ह्लादिष्यध्वे
ह्लादध्वम्
अह्लादध्वम्
ह्लादेध्वम्
ह्लादिषीध्वम्
अह्लादिढ्वम्
अह्लादिष्यध्वम्
उत्तम  एकवचनम्
ह्लादे
जह्लादे
ह्लादिताहे
ह्लादिष्ये
ह्लादै
अह्लादे
ह्लादेय
ह्लादिषीय
अह्लादिषि
अह्लादिष्ये
उत्तम  द्विवचनम्
ह्लादावहे
जह्लादिवहे
ह्लादितास्वहे
ह्लादिष्यावहे
ह्लादावहै
अह्लादावहि
ह्लादेवहि
ह्लादिषीवहि
अह्लादिष्वहि
अह्लादिष्यावहि
उत्तम  बहुवचनम्
ह्लादामहे
जह्लादिमहे
ह्लादितास्महे
ह्लादिष्यामहे
ह्लादामहै
अह्लादामहि
ह्लादेमहि
ह्लादिषीमहि
अह्लादिष्महि
अह्लादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अह्लादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अह्लादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्लादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्