ह्रग् - ह्रगेँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्रगति
ह्रग्यते
जह्राग
जह्रगे
ह्रगिता
ह्रगिता
ह्रगिष्यति
ह्रगिष्यते
ह्रगतात् / ह्रगताद् / ह्रगतु
ह्रग्यताम्
अह्रगत् / अह्रगद्
अह्रग्यत
ह्रगेत् / ह्रगेद्
ह्रग्येत
ह्रग्यात् / ह्रग्याद्
ह्रगिषीष्ट
अह्रगीत् / अह्रगीद्
अह्रागि
अह्रगिष्यत् / अह्रगिष्यद्
अह्रगिष्यत
प्रथम  द्विवचनम्
ह्रगतः
ह्रग्येते
जह्रगतुः
जह्रगाते
ह्रगितारौ
ह्रगितारौ
ह्रगिष्यतः
ह्रगिष्येते
ह्रगताम्
ह्रग्येताम्
अह्रगताम्
अह्रग्येताम्
ह्रगेताम्
ह्रग्येयाताम्
ह्रग्यास्ताम्
ह्रगिषीयास्ताम्
अह्रगिष्टाम्
अह्रगिषाताम्
अह्रगिष्यताम्
अह्रगिष्येताम्
प्रथम  बहुवचनम्
ह्रगन्ति
ह्रग्यन्ते
जह्रगुः
जह्रगिरे
ह्रगितारः
ह्रगितारः
ह्रगिष्यन्ति
ह्रगिष्यन्ते
ह्रगन्तु
ह्रग्यन्ताम्
अह्रगन्
अह्रग्यन्त
ह्रगेयुः
ह्रग्येरन्
ह्रग्यासुः
ह्रगिषीरन्
अह्रगिषुः
अह्रगिषत
अह्रगिष्यन्
अह्रगिष्यन्त
मध्यम  एकवचनम्
ह्रगसि
ह्रग्यसे
जह्रगिथ
जह्रगिषे
ह्रगितासि
ह्रगितासे
ह्रगिष्यसि
ह्रगिष्यसे
ह्रगतात् / ह्रगताद् / ह्रग
ह्रग्यस्व
अह्रगः
अह्रग्यथाः
ह्रगेः
ह्रग्येथाः
ह्रग्याः
ह्रगिषीष्ठाः
अह्रगीः
अह्रगिष्ठाः
अह्रगिष्यः
अह्रगिष्यथाः
मध्यम  द्विवचनम्
ह्रगथः
ह्रग्येथे
जह्रगथुः
जह्रगाथे
ह्रगितास्थः
ह्रगितासाथे
ह्रगिष्यथः
ह्रगिष्येथे
ह्रगतम्
ह्रग्येथाम्
अह्रगतम्
अह्रग्येथाम्
ह्रगेतम्
ह्रग्येयाथाम्
ह्रग्यास्तम्
ह्रगिषीयास्थाम्
अह्रगिष्टम्
अह्रगिषाथाम्
अह्रगिष्यतम्
अह्रगिष्येथाम्
मध्यम  बहुवचनम्
ह्रगथ
ह्रग्यध्वे
जह्रग
जह्रगिध्वे
ह्रगितास्थ
ह्रगिताध्वे
ह्रगिष्यथ
ह्रगिष्यध्वे
ह्रगत
ह्रग्यध्वम्
अह्रगत
अह्रग्यध्वम्
ह्रगेत
ह्रग्येध्वम्
ह्रग्यास्त
ह्रगिषीध्वम्
अह्रगिष्ट
अह्रगिढ्वम्
अह्रगिष्यत
अह्रगिष्यध्वम्
उत्तम  एकवचनम्
ह्रगामि
ह्रग्ये
जह्रग / जह्राग
जह्रगे
ह्रगितास्मि
ह्रगिताहे
ह्रगिष्यामि
ह्रगिष्ये
ह्रगाणि
ह्रग्यै
अह्रगम्
अह्रग्ये
ह्रगेयम्
ह्रग्येय
ह्रग्यासम्
ह्रगिषीय
अह्रगिषम्
अह्रगिषि
अह्रगिष्यम्
अह्रगिष्ये
उत्तम  द्विवचनम्
ह्रगावः
ह्रग्यावहे
जह्रगिव
जह्रगिवहे
ह्रगितास्वः
ह्रगितास्वहे
ह्रगिष्यावः
ह्रगिष्यावहे
ह्रगाव
ह्रग्यावहै
अह्रगाव
अह्रग्यावहि
ह्रगेव
ह्रग्येवहि
ह्रग्यास्व
ह्रगिषीवहि
अह्रगिष्व
अह्रगिष्वहि
अह्रगिष्याव
अह्रगिष्यावहि
उत्तम  बहुवचनम्
ह्रगामः
ह्रग्यामहे
जह्रगिम
जह्रगिमहे
ह्रगितास्मः
ह्रगितास्महे
ह्रगिष्यामः
ह्रगिष्यामहे
ह्रगाम
ह्रग्यामहै
अह्रगाम
अह्रग्यामहि
ह्रगेम
ह्रग्येमहि
ह्रग्यास्म
ह्रगिषीमहि
अह्रगिष्म
अह्रगिष्महि
अह्रगिष्याम
अह्रगिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्रगतात् / ह्रगताद् / ह्रगतु
अह्रगत् / अह्रगद्
ह्रग्यात् / ह्रग्याद्
अह्रगीत् / अह्रगीद्
अह्रगिष्यत् / अह्रगिष्यद्
प्रथमा  द्विवचनम्
अह्रगिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ह्रगतात् / ह्रगताद् / ह्रग
मध्यम पुरुषः  द्विवचनम्
अह्रगिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्रगिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्