हेठ् - हेठँ - हेढँ च भूतप्रादुर्भावे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हेठ्णाति
हेठ्यते
जिहेठ
जिहेठे
हेठिता
हेठिता
हेठिष्यति
हेठिष्यते
हेठ्णीतात् / हेठ्णीताद् / हेठ्णातु
हेठ्यताम्
अहेठ्णात् / अहेठ्णाद्
अहेठ्यत
हेठ्णीयात् / हेठ्णीयाद्
हेठ्येत
हेठ्यात् / हेठ्याद्
हेठिषीष्ट
अहेठीत् / अहेठीद्
अहेठि
अहेठिष्यत् / अहेठिष्यद्
अहेठिष्यत
प्रथम  द्विवचनम्
हेठ्णीतः
हेठ्येते
जिहेठतुः
जिहेठाते
हेठितारौ
हेठितारौ
हेठिष्यतः
हेठिष्येते
हेठ्णीताम्
हेठ्येताम्
अहेठ्णीताम्
अहेठ्येताम्
हेठ्णीयाताम्
हेठ्येयाताम्
हेठ्यास्ताम्
हेठिषीयास्ताम्
अहेठिष्टाम्
अहेठिषाताम्
अहेठिष्यताम्
अहेठिष्येताम्
प्रथम  बहुवचनम्
हेठ्णन्ति
हेठ्यन्ते
जिहेठुः
जिहेठिरे
हेठितारः
हेठितारः
हेठिष्यन्ति
हेठिष्यन्ते
हेठ्णन्तु
हेठ्यन्ताम्
अहेठ्णन्
अहेठ्यन्त
हेठ्णीयुः
हेठ्येरन्
हेठ्यासुः
हेठिषीरन्
अहेठिषुः
अहेठिषत
अहेठिष्यन्
अहेठिष्यन्त
मध्यम  एकवचनम्
हेठ्णासि
हेठ्यसे
जिहेठिथ
जिहेठिषे
हेठितासि
हेठितासे
हेठिष्यसि
हेठिष्यसे
हेठ्णीतात् / हेठ्णीताद् / हेठान
हेठ्यस्व
अहेठ्णाः
अहेठ्यथाः
हेठ्णीयाः
हेठ्येथाः
हेठ्याः
हेठिषीष्ठाः
अहेठीः
अहेठिष्ठाः
अहेठिष्यः
अहेठिष्यथाः
मध्यम  द्विवचनम्
हेठ्णीथः
हेठ्येथे
जिहेठथुः
जिहेठाथे
हेठितास्थः
हेठितासाथे
हेठिष्यथः
हेठिष्येथे
हेठ्णीतम्
हेठ्येथाम्
अहेठ्णीतम्
अहेठ्येथाम्
हेठ्णीयातम्
हेठ्येयाथाम्
हेठ्यास्तम्
हेठिषीयास्थाम्
अहेठिष्टम्
अहेठिषाथाम्
अहेठिष्यतम्
अहेठिष्येथाम्
मध्यम  बहुवचनम्
हेठ्णीथ
हेठ्यध्वे
जिहेठ
जिहेठिध्वे
हेठितास्थ
हेठिताध्वे
हेठिष्यथ
हेठिष्यध्वे
हेठ्णीत
हेठ्यध्वम्
अहेठ्णीत
अहेठ्यध्वम्
हेठ्णीयात
हेठ्येध्वम्
हेठ्यास्त
हेठिषीध्वम्
अहेठिष्ट
अहेठिढ्वम्
अहेठिष्यत
अहेठिष्यध्वम्
उत्तम  एकवचनम्
हेठ्णामि
हेठ्ये
जिहेठ
जिहेठे
हेठितास्मि
हेठिताहे
हेठिष्यामि
हेठिष्ये
हेठ्णानि
हेठ्यै
अहेठ्णाम्
अहेठ्ये
हेठ्णीयाम्
हेठ्येय
हेठ्यासम्
हेठिषीय
अहेठिषम्
अहेठिषि
अहेठिष्यम्
अहेठिष्ये
उत्तम  द्विवचनम्
हेठ्णीवः
हेठ्यावहे
जिहेठिव
जिहेठिवहे
हेठितास्वः
हेठितास्वहे
हेठिष्यावः
हेठिष्यावहे
हेठ्णाव
हेठ्यावहै
अहेठ्णीव
अहेठ्यावहि
हेठ्णीयाव
हेठ्येवहि
हेठ्यास्व
हेठिषीवहि
अहेठिष्व
अहेठिष्वहि
अहेठिष्याव
अहेठिष्यावहि
उत्तम  बहुवचनम्
हेठ्णीमः
हेठ्यामहे
जिहेठिम
जिहेठिमहे
हेठितास्मः
हेठितास्महे
हेठिष्यामः
हेठिष्यामहे
हेठ्णाम
हेठ्यामहै
अहेठ्णीम
अहेठ्यामहि
हेठ्णीयाम
हेठ्येमहि
हेठ्यास्म
हेठिषीमहि
अहेठिष्म
अहेठिष्महि
अहेठिष्याम
अहेठिष्यामहि
प्रथम पुरुषः  एकवचनम्
हेठ्णीतात् / हेठ्णीताद् / हेठ्णातु
अहेठ्णात् / अहेठ्णाद्
हेठ्णीयात् / हेठ्णीयाद्
हेठ्यात् / हेठ्याद्
अहेठीत् / अहेठीद्
अहेठिष्यत् / अहेठिष्यद्
प्रथमा  द्विवचनम्
अहेठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हेठ्णीतात् / हेठ्णीताद् / हेठान
मध्यम पुरुषः  द्विवचनम्
अहेठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहेठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्