स्वर्द् - स्वर्दँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अस्वर्दत
अस्वर्द्यत
अस्वर्दयत् / अस्वर्दयद्
अस्वर्दयत
अस्वर्द्यत
असिस्वर्दिषत
असिस्वर्दिष्यत
असास्वर्द्यत
असास्वर्द्यत
असास्वर्दीत् / असास्वर्दीद् / असास्वर्त् / असास्वर्द्
असास्वर्द्यत
प्रथम  द्विवचनम्
अस्वर्देताम्
अस्वर्द्येताम्
अस्वर्दयताम्
अस्वर्दयेताम्
अस्वर्द्येताम्
असिस्वर्दिषेताम्
असिस्वर्दिष्येताम्
असास्वर्द्येताम्
असास्वर्द्येताम्
असास्वर्ताम् / असास्वर्त्ताम्
असास्वर्द्येताम्
प्रथम  बहुवचनम्
अस्वर्दन्त
अस्वर्द्यन्त
अस्वर्दयन्
अस्वर्दयन्त
अस्वर्द्यन्त
असिस्वर्दिषन्त
असिस्वर्दिष्यन्त
असास्वर्द्यन्त
असास्वर्द्यन्त
असास्वर्दुः
असास्वर्द्यन्त
मध्यम  एकवचनम्
अस्वर्दथाः
अस्वर्द्यथाः
अस्वर्दयः
अस्वर्दयथाः
अस्वर्द्यथाः
असिस्वर्दिषथाः
असिस्वर्दिष्यथाः
असास्वर्द्यथाः
असास्वर्द्यथाः
असास्वर्दीः / असास्वाः / असास्वर्त् / असास्वर्द्
असास्वर्द्यथाः
मध्यम  द्विवचनम्
अस्वर्देथाम्
अस्वर्द्येथाम्
अस्वर्दयतम्
अस्वर्दयेथाम्
अस्वर्द्येथाम्
असिस्वर्दिषेथाम्
असिस्वर्दिष्येथाम्
असास्वर्द्येथाम्
असास्वर्द्येथाम्
असास्वर्तम् / असास्वर्त्तम्
असास्वर्द्येथाम्
मध्यम  बहुवचनम्
अस्वर्दध्वम्
अस्वर्द्यध्वम्
अस्वर्दयत
अस्वर्दयध्वम्
अस्वर्द्यध्वम्
असिस्वर्दिषध्वम्
असिस्वर्दिष्यध्वम्
असास्वर्द्यध्वम्
असास्वर्द्यध्वम्
असास्वर्त / असास्वर्त्त
असास्वर्द्यध्वम्
उत्तम  एकवचनम्
अस्वर्दे
अस्वर्द्ये
अस्वर्दयम्
अस्वर्दये
अस्वर्द्ये
असिस्वर्दिषे
असिस्वर्दिष्ये
असास्वर्द्ये
असास्वर्द्ये
असास्वर्दम्
असास्वर्द्ये
उत्तम  द्विवचनम्
अस्वर्दावहि
अस्वर्द्यावहि
अस्वर्दयाव
अस्वर्दयावहि
अस्वर्द्यावहि
असिस्वर्दिषावहि
असिस्वर्दिष्यावहि
असास्वर्द्यावहि
असास्वर्द्यावहि
असास्वर्द्व
असास्वर्द्यावहि
उत्तम  बहुवचनम्
अस्वर्दामहि
अस्वर्द्यामहि
अस्वर्दयाम
अस्वर्दयामहि
अस्वर्द्यामहि
असिस्वर्दिषामहि
असिस्वर्दिष्यामहि
असास्वर्द्यामहि
असास्वर्द्यामहि
असास्वर्द्म
असास्वर्द्यामहि
प्रथम पुरुषः  एकवचनम्
अस्वर्दयत् / अस्वर्दयद्
असास्वर्दीत् / असास्वर्दीद् / असास्वर्त् / असास्वर्द्
प्रथमा  द्विवचनम्
असिस्वर्दिष्येताम्
असास्वर्ताम् / असास्वर्त्ताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
असास्वर्दीः / असास्वाः / असास्वर्त् / असास्वर्द्
मध्यम पुरुषः  द्विवचनम्
असिस्वर्दिष्येथाम्
असास्वर्तम् / असास्वर्त्तम्
मध्यम पुरुषः  बहुवचनम्
असिस्वर्दिष्यध्वम्
असास्वर्त / असास्वर्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
असिस्वर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
असिस्वर्दिष्यामहि