स्पश् - स्पशँ - ग्रहणसंश्लेषणयोः चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्पाशयते
स्पाश्यते
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयिता
स्पाशिता / स्पाशयिता
स्पाशयिष्यते
स्पाशिष्यते / स्पाशयिष्यते
स्पाशयताम्
स्पाश्यताम्
अस्पाशयत
अस्पाश्यत
स्पाशयेत
स्पाश्येत
स्पाशयिषीष्ट
स्पाशिषीष्ट / स्पाशयिषीष्ट
अपस्पशत
अस्पाशि
अस्पाशयिष्यत
अस्पाशिष्यत / अस्पाशयिष्यत
प्रथम  द्विवचनम्
स्पाशयेते
स्पाश्येते
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवतुः / स्पाशयांबभूवतुः / स्पाशयामासतुः
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवाते / स्पाशयांबभूवाते / स्पाशयामासाते
स्पाशयितारौ
स्पाशितारौ / स्पाशयितारौ
स्पाशयिष्येते
स्पाशिष्येते / स्पाशयिष्येते
स्पाशयेताम्
स्पाश्येताम्
अस्पाशयेताम्
अस्पाश्येताम्
स्पाशयेयाताम्
स्पाश्येयाताम्
स्पाशयिषीयास्ताम्
स्पाशिषीयास्ताम् / स्पाशयिषीयास्ताम्
अपस्पशेताम्
अस्पाशिषाताम् / अस्पाशयिषाताम्
अस्पाशयिष्येताम्
अस्पाशिष्येताम् / अस्पाशयिष्येताम्
प्रथम  बहुवचनम्
स्पाशयन्ते
स्पाश्यन्ते
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूवुः / स्पाशयांबभूवुः / स्पाशयामासुः
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूविरे / स्पाशयांबभूविरे / स्पाशयामासिरे
स्पाशयितारः
स्पाशितारः / स्पाशयितारः
स्पाशयिष्यन्ते
स्पाशिष्यन्ते / स्पाशयिष्यन्ते
स्पाशयन्ताम्
स्पाश्यन्ताम्
अस्पाशयन्त
अस्पाश्यन्त
स्पाशयेरन्
स्पाश्येरन्
स्पाशयिषीरन्
स्पाशिषीरन् / स्पाशयिषीरन्
अपस्पशन्त
अस्पाशिषत / अस्पाशयिषत
अस्पाशयिष्यन्त
अस्पाशिष्यन्त / अस्पाशयिष्यन्त
मध्यम  एकवचनम्
स्पाशयसे
स्पाश्यसे
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविथ / स्पाशयांबभूविथ / स्पाशयामासिथ
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविषे / स्पाशयांबभूविषे / स्पाशयामासिषे
स्पाशयितासे
स्पाशितासे / स्पाशयितासे
स्पाशयिष्यसे
स्पाशिष्यसे / स्पाशयिष्यसे
स्पाशयस्व
स्पाश्यस्व
अस्पाशयथाः
अस्पाश्यथाः
स्पाशयेथाः
स्पाश्येथाः
स्पाशयिषीष्ठाः
स्पाशिषीष्ठाः / स्पाशयिषीष्ठाः
अपस्पशथाः
अस्पाशिष्ठाः / अस्पाशयिष्ठाः
अस्पाशयिष्यथाः
अस्पाशिष्यथाः / अस्पाशयिष्यथाः
मध्यम  द्विवचनम्
स्पाशयेथे
स्पाश्येथे
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवथुः / स्पाशयांबभूवथुः / स्पाशयामासथुः
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवाथे / स्पाशयांबभूवाथे / स्पाशयामासाथे
स्पाशयितासाथे
स्पाशितासाथे / स्पाशयितासाथे
स्पाशयिष्येथे
स्पाशिष्येथे / स्पाशयिष्येथे
स्पाशयेथाम्
स्पाश्येथाम्
अस्पाशयेथाम्
अस्पाश्येथाम्
स्पाशयेयाथाम्
स्पाश्येयाथाम्
स्पाशयिषीयास्थाम्
स्पाशिषीयास्थाम् / स्पाशयिषीयास्थाम्
अपस्पशेथाम्
अस्पाशिषाथाम् / अस्पाशयिषाथाम्
अस्पाशयिष्येथाम्
अस्पाशिष्येथाम् / अस्पाशयिष्येथाम्
मध्यम  बहुवचनम्
स्पाशयध्वे
स्पाश्यध्वे
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूविध्वे / स्पाशयांबभूविध्वे / स्पाशयाम्बभूविढ्वे / स्पाशयांबभूविढ्वे / स्पाशयामासिध्वे
स्पाशयिताध्वे
स्पाशिताध्वे / स्पाशयिताध्वे
स्पाशयिष्यध्वे
स्पाशिष्यध्वे / स्पाशयिष्यध्वे
स्पाशयध्वम्
स्पाश्यध्वम्
अस्पाशयध्वम्
अस्पाश्यध्वम्
स्पाशयेध्वम्
स्पाश्येध्वम्
स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
स्पाशिषीध्वम् / स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
अपस्पशध्वम्
अस्पाशिढ्वम् / अस्पाशयिढ्वम् / अस्पाशयिध्वम्
अस्पाशयिष्यध्वम्
अस्पाशिष्यध्वम् / अस्पाशयिष्यध्वम्
उत्तम  एकवचनम्
स्पाशये
स्पाश्ये
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयिताहे
स्पाशिताहे / स्पाशयिताहे
स्पाशयिष्ये
स्पाशिष्ये / स्पाशयिष्ये
स्पाशयै
स्पाश्यै
अस्पाशये
अस्पाश्ये
स्पाशयेय
स्पाश्येय
स्पाशयिषीय
स्पाशिषीय / स्पाशयिषीय
अपस्पशे
अस्पाशिषि / अस्पाशयिषि
अस्पाशयिष्ये
अस्पाशिष्ये / अस्पाशयिष्ये
उत्तम  द्विवचनम्
स्पाशयावहे
स्पाश्यावहे
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविव / स्पाशयांबभूविव / स्पाशयामासिव
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविवहे / स्पाशयांबभूविवहे / स्पाशयामासिवहे
स्पाशयितास्वहे
स्पाशितास्वहे / स्पाशयितास्वहे
स्पाशयिष्यावहे
स्पाशिष्यावहे / स्पाशयिष्यावहे
स्पाशयावहै
स्पाश्यावहै
अस्पाशयावहि
अस्पाश्यावहि
स्पाशयेवहि
स्पाश्येवहि
स्पाशयिषीवहि
स्पाशिषीवहि / स्पाशयिषीवहि
अपस्पशावहि
अस्पाशिष्वहि / अस्पाशयिष्वहि
अस्पाशयिष्यावहि
अस्पाशिष्यावहि / अस्पाशयिष्यावहि
उत्तम  बहुवचनम्
स्पाशयामहे
स्पाश्यामहे
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविम / स्पाशयांबभूविम / स्पाशयामासिम
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविमहे / स्पाशयांबभूविमहे / स्पाशयामासिमहे
स्पाशयितास्महे
स्पाशितास्महे / स्पाशयितास्महे
स्पाशयिष्यामहे
स्पाशिष्यामहे / स्पाशयिष्यामहे
स्पाशयामहै
स्पाश्यामहै
अस्पाशयामहि
अस्पाश्यामहि
स्पाशयेमहि
स्पाश्येमहि
स्पाशयिषीमहि
स्पाशिषीमहि / स्पाशयिषीमहि
अपस्पशामहि
अस्पाशिष्महि / अस्पाशयिष्महि
अस्पाशयिष्यामहि
अस्पाशिष्यामहि / अस्पाशयिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशिता / स्पाशयिता
स्पाशिष्यते / स्पाशयिष्यते
स्पाशिषीष्ट / स्पाशयिषीष्ट
अस्पाशिष्यत / अस्पाशयिष्यत
प्रथमा  द्विवचनम्
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवतुः / स्पाशयांबभूवतुः / स्पाशयामासतुः
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवाते / स्पाशयांबभूवाते / स्पाशयामासाते
स्पाशितारौ / स्पाशयितारौ
स्पाशिष्येते / स्पाशयिष्येते
अस्पाश्येताम्
स्पाशयिषीयास्ताम्
स्पाशिषीयास्ताम् / स्पाशयिषीयास्ताम्
अस्पाशिषाताम् / अस्पाशयिषाताम्
अस्पाशयिष्येताम्
अस्पाशिष्येताम् / अस्पाशयिष्येताम्
प्रथमा  बहुवचनम्
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूवुः / स्पाशयांबभूवुः / स्पाशयामासुः
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूविरे / स्पाशयांबभूविरे / स्पाशयामासिरे
स्पाशितारः / स्पाशयितारः
स्पाशयिष्यन्ते
स्पाशिष्यन्ते / स्पाशयिष्यन्ते
स्पाशिषीरन् / स्पाशयिषीरन्
अस्पाशिषत / अस्पाशयिषत
अस्पाशयिष्यन्त
अस्पाशिष्यन्त / अस्पाशयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविथ / स्पाशयांबभूविथ / स्पाशयामासिथ
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविषे / स्पाशयांबभूविषे / स्पाशयामासिषे
स्पाशितासे / स्पाशयितासे
स्पाशिष्यसे / स्पाशयिष्यसे
स्पाशिषीष्ठाः / स्पाशयिषीष्ठाः
अस्पाशिष्ठाः / अस्पाशयिष्ठाः
अस्पाशयिष्यथाः
अस्पाशिष्यथाः / अस्पाशयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवथुः / स्पाशयांबभूवथुः / स्पाशयामासथुः
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवाथे / स्पाशयांबभूवाथे / स्पाशयामासाथे
स्पाशितासाथे / स्पाशयितासाथे
स्पाशिष्येथे / स्पाशयिष्येथे
अस्पाश्येथाम्
स्पाशयिषीयास्थाम्
स्पाशिषीयास्थाम् / स्पाशयिषीयास्थाम्
अस्पाशिषाथाम् / अस्पाशयिषाथाम्
अस्पाशयिष्येथाम्
अस्पाशिष्येथाम् / अस्पाशयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूविध्वे / स्पाशयांबभूविध्वे / स्पाशयाम्बभूविढ्वे / स्पाशयांबभूविढ्वे / स्पाशयामासिध्वे
स्पाशिताध्वे / स्पाशयिताध्वे
स्पाशयिष्यध्वे
स्पाशिष्यध्वे / स्पाशयिष्यध्वे
अस्पाश्यध्वम्
स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
स्पाशिषीध्वम् / स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
अस्पाशिढ्वम् / अस्पाशयिढ्वम् / अस्पाशयिध्वम्
अस्पाशयिष्यध्वम्
अस्पाशिष्यध्वम् / अस्पाशयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशिताहे / स्पाशयिताहे
स्पाशिष्ये / स्पाशयिष्ये
स्पाशिषीय / स्पाशयिषीय
अस्पाशिषि / अस्पाशयिषि
अस्पाशिष्ये / अस्पाशयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविव / स्पाशयांबभूविव / स्पाशयामासिव
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविवहे / स्पाशयांबभूविवहे / स्पाशयामासिवहे
स्पाशयितास्वहे
स्पाशितास्वहे / स्पाशयितास्वहे
स्पाशयिष्यावहे
स्पाशिष्यावहे / स्पाशयिष्यावहे
स्पाशिषीवहि / स्पाशयिषीवहि
अस्पाशिष्वहि / अस्पाशयिष्वहि
अस्पाशयिष्यावहि
अस्पाशिष्यावहि / अस्पाशयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविम / स्पाशयांबभूविम / स्पाशयामासिम
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविमहे / स्पाशयांबभूविमहे / स्पाशयामासिमहे
स्पाशयितास्महे
स्पाशितास्महे / स्पाशयितास्महे
स्पाशयिष्यामहे
स्पाशिष्यामहे / स्पाशयिष्यामहे
स्पाशिषीमहि / स्पाशयिषीमहि
अस्पाशिष्महि / अस्पाशयिष्महि
अस्पाशयिष्यामहि
अस्पाशिष्यामहि / अस्पाशयिष्यामहि