स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्पर्धिषीष्ट
युत्सीष्ट
भुत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
प्रथम पुरुषः  द्विवचनम्
स्पर्धिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
स्पर्धिषीरन्
युत्सीरन्
भुत्सीरन्
बाधिषीरन्
एधिषीरन्
मध्यम पुरुषः  एकवचनम्
स्पर्धिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्पर्धिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
स्पर्धिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
उत्तम पुरुषः  एकवचनम्
स्पर्धिषीय
युत्सीय
भुत्सीय
बाधिषीय
एधिषीय
उत्तम पुरुषः  द्विवचनम्
स्पर्धिषीवहि
युत्सीवहि
भुत्सीवहि
बाधिषीवहि
एधिषीवहि
उत्तम पुरुषः  बहुवचनम्
स्पर्धिषीमहि
युत्सीमहि
भुत्सीमहि
बाधिषीमहि
एधिषीमहि
प्रथम पुरुषः  एकवचनम्
स्पर्धिषीष्ट
भुत्सीष्ट
एधिषीष्ट
प्रथम पुरुषः  द्विवचनम्
स्पर्धिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
स्पर्धिषीरन्
भुत्सीरन्
एधिषीरन्
मध्यम पुरुषः  एकवचनम्
स्पर्धिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
एधिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्पर्धिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
स्पर्धिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
एधिषीध्वम्
उत्तम पुरुषः  एकवचनम्
भुत्सीय
उत्तम पुरुषः  द्विवचनम्
स्पर्धिषीवहि
भुत्सीवहि
एधिषीवहि
उत्तम पुरुषः  बहुवचनम्
स्पर्धिषीमहि
भुत्सीमहि
एधिषीमहि