स्तुम्भ् - स्तुम्भुँ - रोधन इत्येके निष्कोषणे इत्यन्ये क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तुभ्नोति / स्तुभ्नाति
स्तुभ्नुते / स्तुभ्नीते
स्तुभ्यते
तुस्तुम्भ
तुस्तुम्भे
तुस्तुम्भे
स्तुम्ब्धा
स्तुम्ब्धा
स्तुम्ब्धा
स्तुम्प्स्यति
स्तुम्प्स्यते
स्तुम्प्स्यते
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नोतु / स्तुभ्नातु
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्यताम्
अस्तुभ्नोत् / अस्तुभ्नोद् / अस्तुभ्नात् / अस्तुभ्नाद्
अस्तुभ्नुत / अस्तुभ्नीत
अस्तुभ्यत
स्तुभ्नुयात् / स्तुभ्नुयाद् / स्तुभ्नीयात् / स्तुभ्नीयाद्
स्तुभ्नुवीत / स्तुभ्नीत
स्तुभ्येत
स्तुभ्यात् / स्तुभ्याद्
स्तुम्प्सीष्ट
स्तुम्प्सीष्ट
अस्तौम्प्सीत् / अस्तौम्प्सीद्
अस्तुम्ब्ध
अस्तुम्भि
अस्तुम्प्स्यत् / अस्तुम्प्स्यद्
अस्तुम्प्स्यत
अस्तुम्प्स्यत
प्रथम  द्विवचनम्
स्तुभ्नुतः / स्तुभ्नीतः
स्तुभ्नुवाते / स्तुभ्नाते
स्तुभ्येते
तुस्तुम्भतुः
तुस्तुम्भाते
तुस्तुम्भाते
स्तुम्ब्धारौ
स्तुम्ब्धारौ
स्तुम्ब्धारौ
स्तुम्प्स्यतः
स्तुम्प्स्येते
स्तुम्प्स्येते
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवाताम् / स्तुभ्नाताम्
स्तुभ्येताम्
अस्तुभ्नुताम् / अस्तुभ्नीताम्
अस्तुभ्नुवाताम् / अस्तुभ्नाताम्
अस्तुभ्येताम्
स्तुभ्नुयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुवीयाताम् / स्तुभ्नीयाताम्
स्तुभ्येयाताम्
स्तुभ्यास्ताम्
स्तुम्प्सीयास्ताम्
स्तुम्प्सीयास्ताम्
अस्तौम्ब्धाम्
अस्तुम्प्साताम्
अस्तुम्प्साताम्
अस्तुम्प्स्यताम्
अस्तुम्प्स्येताम्
अस्तुम्प्स्येताम्
प्रथम  बहुवचनम्
स्तुभ्नुवन्ति / स्तुभ्नन्ति
स्तुभ्नुवते / स्तुभ्नते
स्तुभ्यन्ते
तुस्तुम्भुः
तुस्तुम्भिरे
तुस्तुम्भिरे
स्तुम्ब्धारः
स्तुम्ब्धारः
स्तुम्ब्धारः
स्तुम्प्स्यन्ति
स्तुम्प्स्यन्ते
स्तुम्प्स्यन्ते
स्तुभ्नुवन्तु / स्तुभ्नन्तु
स्तुभ्नुवताम् / स्तुभ्नताम्
स्तुभ्यन्ताम्
अस्तुभ्नुवन् / अस्तुभ्नन्
अस्तुभ्नुवत / अस्तुभ्नत
अस्तुभ्यन्त
स्तुभ्नुयुः / स्तुभ्नीयुः
स्तुभ्नुवीरन् / स्तुभ्नीरन्
स्तुभ्येरन्
स्तुभ्यासुः
स्तुम्प्सीरन्
स्तुम्प्सीरन्
अस्तौम्प्सुः
अस्तुम्प्सत
अस्तुम्प्सत
अस्तुम्प्स्यन्
अस्तुम्प्स्यन्त
अस्तुम्प्स्यन्त
मध्यम  एकवचनम्
स्तुभ्नोषि / स्तुभ्नासि
स्तुभ्नुषे / स्तुभ्नीषे
स्तुभ्यसे
तुस्तुम्भिथ
तुस्तुम्भिषे
तुस्तुम्भिषे
स्तुम्ब्धासि
स्तुम्ब्धासे
स्तुम्ब्धासे
स्तुम्प्स्यसि
स्तुम्प्स्यसे
स्तुम्प्स्यसे
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नुहि / स्तुभान
स्तुभ्नुष्व / स्तुभ्नीष्व
स्तुभ्यस्व
अस्तुभ्नोः / अस्तुभ्नाः
अस्तुभ्नुथाः / अस्तुभ्नीथाः
अस्तुभ्यथाः
स्तुभ्नुयाः / स्तुभ्नीयाः
स्तुभ्नुवीथाः / स्तुभ्नीथाः
स्तुभ्येथाः
स्तुभ्याः
स्तुम्प्सीष्ठाः
स्तुम्प्सीष्ठाः
अस्तौम्प्सीः
अस्तुम्ब्धाः
अस्तुम्ब्धाः
अस्तुम्प्स्यः
अस्तुम्प्स्यथाः
अस्तुम्प्स्यथाः
मध्यम  द्विवचनम्
स्तुभ्नुथः / स्तुभ्नीथः
स्तुभ्नुवाथे / स्तुभ्नाथे
स्तुभ्येथे
तुस्तुम्भथुः
तुस्तुम्भाथे
तुस्तुम्भाथे
स्तुम्ब्धास्थः
स्तुम्ब्धासाथे
स्तुम्ब्धासाथे
स्तुम्प्स्यथः
स्तुम्प्स्येथे
स्तुम्प्स्येथे
स्तुभ्नुतम् / स्तुभ्नीतम्
स्तुभ्नुवाथाम् / स्तुभ्नाथाम्
स्तुभ्येथाम्
अस्तुभ्नुतम् / अस्तुभ्नीतम्
अस्तुभ्नुवाथाम् / अस्तुभ्नाथाम्
अस्तुभ्येथाम्
स्तुभ्नुयातम् / स्तुभ्नीयातम्
स्तुभ्नुवीयाथाम् / स्तुभ्नीयाथाम्
स्तुभ्येयाथाम्
स्तुभ्यास्तम्
स्तुम्प्सीयास्थाम्
स्तुम्प्सीयास्थाम्
अस्तौम्ब्धम्
अस्तुम्प्साथाम्
अस्तुम्प्साथाम्
अस्तुम्प्स्यतम्
अस्तुम्प्स्येथाम्
अस्तुम्प्स्येथाम्
मध्यम  बहुवचनम्
स्तुभ्नुथ / स्तुभ्नीथ
स्तुभ्नुध्वे / स्तुभ्नीध्वे
स्तुभ्यध्वे
तुस्तुम्भ
तुस्तुम्भिध्वे
तुस्तुम्भिध्वे
स्तुम्ब्धास्थ
स्तुम्ब्धाध्वे
स्तुम्ब्धाध्वे
स्तुम्प्स्यथ
स्तुम्प्स्यध्वे
स्तुम्प्स्यध्वे
स्तुभ्नुत / स्तुभ्नीत
स्तुभ्नुध्वम् / स्तुभ्नीध्वम्
स्तुभ्यध्वम्
अस्तुभ्नुत / अस्तुभ्नीत
अस्तुभ्नुध्वम् / अस्तुभ्नीध्वम्
अस्तुभ्यध्वम्
स्तुभ्नुयात / स्तुभ्नीयात
स्तुभ्नुवीध्वम् / स्तुभ्नीध्वम्
स्तुभ्येध्वम्
स्तुभ्यास्त
स्तुम्प्सीध्वम्
स्तुम्प्सीध्वम्
अस्तौम्ब्ध
अस्तुम्ब्ध्वम्
अस्तुम्ब्ध्वम्
अस्तुम्प्स्यत
अस्तुम्प्स्यध्वम्
अस्तुम्प्स्यध्वम्
उत्तम  एकवचनम्
स्तुभ्नोमि / स्तुभ्नामि
स्तुभ्नुवे / स्तुभ्ने
स्तुभ्ये
तुस्तुम्भ
तुस्तुम्भे
तुस्तुम्भे
स्तुम्ब्धास्मि
स्तुम्ब्धाहे
स्तुम्ब्धाहे
स्तुम्प्स्यामि
स्तुम्प्स्ये
स्तुम्प्स्ये
स्तुभ्नवानि / स्तुभ्नानि
स्तुभ्नवै / स्तुभ्नै
स्तुभ्यै
अस्तुभ्नवम् / अस्तुभ्नाम्
अस्तुभ्नुवि / अस्तुभ्नि
अस्तुभ्ये
स्तुभ्नुयाम् / स्तुभ्नीयाम्
स्तुभ्नुवीय / स्तुभ्नीय
स्तुभ्येय
स्तुभ्यासम्
स्तुम्प्सीय
स्तुम्प्सीय
अस्तौम्प्सम्
अस्तुम्प्सि
अस्तुम्प्सि
अस्तुम्प्स्यम्
अस्तुम्प्स्ये
अस्तुम्प्स्ये
उत्तम  द्विवचनम्
स्तुभ्नुवः / स्तुभ्नीवः
स्तुभ्नुवहे / स्तुभ्नीवहे
स्तुभ्यावहे
तुस्तुम्भिव
तुस्तुम्भिवहे
तुस्तुम्भिवहे
स्तुम्ब्धास्वः
स्तुम्ब्धास्वहे
स्तुम्ब्धास्वहे
स्तुम्प्स्यावः
स्तुम्प्स्यावहे
स्तुम्प्स्यावहे
स्तुभ्नवाव / स्तुभ्नाव
स्तुभ्नवावहै / स्तुभ्नावहै
स्तुभ्यावहै
अस्तुभ्नुव / अस्तुभ्नीव
अस्तुभ्नुवहि / अस्तुभ्नीवहि
अस्तुभ्यावहि
स्तुभ्नुयाव / स्तुभ्नीयाव
स्तुभ्नुवीवहि / स्तुभ्नीवहि
स्तुभ्येवहि
स्तुभ्यास्व
स्तुम्प्सीवहि
स्तुम्प्सीवहि
अस्तौम्प्स्व
अस्तुम्प्स्वहि
अस्तुम्प्स्वहि
अस्तुम्प्स्याव
अस्तुम्प्स्यावहि
अस्तुम्प्स्यावहि
उत्तम  बहुवचनम्
स्तुभ्नुमः / स्तुभ्नीमः
स्तुभ्नुमहे / स्तुभ्नीमहे
स्तुभ्यामहे
तुस्तुम्भिम
तुस्तुम्भिमहे
तुस्तुम्भिमहे
स्तुम्ब्धास्मः
स्तुम्ब्धास्महे
स्तुम्ब्धास्महे
स्तुम्प्स्यामः
स्तुम्प्स्यामहे
स्तुम्प्स्यामहे
स्तुभ्नवाम / स्तुभ्नाम
स्तुभ्नवामहै / स्तुभ्नामहै
स्तुभ्यामहै
अस्तुभ्नुम / अस्तुभ्नीम
अस्तुभ्नुमहि / अस्तुभ्नीमहि
अस्तुभ्यामहि
स्तुभ्नुयाम / स्तुभ्नीयाम
स्तुभ्नुवीमहि / स्तुभ्नीमहि
स्तुभ्येमहि
स्तुभ्यास्म
स्तुम्प्सीमहि
स्तुम्प्सीमहि
अस्तौम्प्स्म
अस्तुम्प्स्महि
अस्तुम्प्स्महि
अस्तुम्प्स्याम
अस्तुम्प्स्यामहि
अस्तुम्प्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्तुभ्नोति / स्तुभ्नाति
स्तुभ्नुते / स्तुभ्नीते
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नोतु / स्तुभ्नातु
स्तुभ्नुताम् / स्तुभ्नीताम्
अस्तुभ्नोत् / अस्तुभ्नोद् / अस्तुभ्नात् / अस्तुभ्नाद्
अस्तुभ्नुत / अस्तुभ्नीत
स्तुभ्नुयात् / स्तुभ्नुयाद् / स्तुभ्नीयात् / स्तुभ्नीयाद्
स्तुभ्नुवीत / स्तुभ्नीत
स्तुभ्यात् / स्तुभ्याद्
अस्तौम्प्सीत् / अस्तौम्प्सीद्
अस्तुम्प्स्यत् / अस्तुम्प्स्यद्
प्रथमा  द्विवचनम्
स्तुभ्नुतः / स्तुभ्नीतः
स्तुभ्नुवाते / स्तुभ्नाते
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवाताम् / स्तुभ्नाताम्
अस्तुभ्नुताम् / अस्तुभ्नीताम्
अस्तुभ्नुवाताम् / अस्तुभ्नाताम्
स्तुभ्नुयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुवीयाताम् / स्तुभ्नीयाताम्
अस्तुम्प्स्यताम्
अस्तुम्प्स्येताम्
अस्तुम्प्स्येताम्
प्रथमा  बहुवचनम्
स्तुभ्नुवन्ति / स्तुभ्नन्ति
स्तुभ्नुवते / स्तुभ्नते
स्तुभ्नुवन्तु / स्तुभ्नन्तु
स्तुभ्नुवताम् / स्तुभ्नताम्
अस्तुभ्नुवन् / अस्तुभ्नन्
अस्तुभ्नुवत / अस्तुभ्नत
स्तुभ्नुयुः / स्तुभ्नीयुः
स्तुभ्नुवीरन् / स्तुभ्नीरन्
मध्यम पुरुषः  एकवचनम्
स्तुभ्नोषि / स्तुभ्नासि
स्तुभ्नुषे / स्तुभ्नीषे
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नुहि / स्तुभान
स्तुभ्नुष्व / स्तुभ्नीष्व
अस्तुभ्नोः / अस्तुभ्नाः
अस्तुभ्नुथाः / अस्तुभ्नीथाः
स्तुभ्नुयाः / स्तुभ्नीयाः
स्तुभ्नुवीथाः / स्तुभ्नीथाः
मध्यम पुरुषः  द्विवचनम्
स्तुभ्नुथः / स्तुभ्नीथः
स्तुभ्नुवाथे / स्तुभ्नाथे
स्तुभ्नुतम् / स्तुभ्नीतम्
स्तुभ्नुवाथाम् / स्तुभ्नाथाम्
अस्तुभ्नुतम् / अस्तुभ्नीतम्
अस्तुभ्नुवाथाम् / अस्तुभ्नाथाम्
स्तुभ्नुयातम् / स्तुभ्नीयातम्
स्तुभ्नुवीयाथाम् / स्तुभ्नीयाथाम्
अस्तुम्प्स्येथाम्
अस्तुम्प्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्तुभ्नुथ / स्तुभ्नीथ
स्तुभ्नुध्वे / स्तुभ्नीध्वे
स्तुभ्नुत / स्तुभ्नीत
स्तुभ्नुध्वम् / स्तुभ्नीध्वम्
अस्तुभ्नुत / अस्तुभ्नीत
अस्तुभ्नुध्वम् / अस्तुभ्नीध्वम्
स्तुभ्नुयात / स्तुभ्नीयात
स्तुभ्नुवीध्वम् / स्तुभ्नीध्वम्
अस्तुम्प्स्यध्वम्
अस्तुम्प्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्तुभ्नोमि / स्तुभ्नामि
स्तुभ्नुवे / स्तुभ्ने
स्तुभ्नवानि / स्तुभ्नानि
स्तुभ्नवै / स्तुभ्नै
अस्तुभ्नवम् / अस्तुभ्नाम्
अस्तुभ्नुवि / अस्तुभ्नि
स्तुभ्नुयाम् / स्तुभ्नीयाम्
स्तुभ्नुवीय / स्तुभ्नीय
उत्तम पुरुषः  द्विवचनम्
स्तुभ्नुवः / स्तुभ्नीवः
स्तुभ्नुवहे / स्तुभ्नीवहे
स्तुभ्नवाव / स्तुभ्नाव
स्तुभ्नवावहै / स्तुभ्नावहै
अस्तुभ्नुव / अस्तुभ्नीव
अस्तुभ्नुवहि / अस्तुभ्नीवहि
स्तुभ्नुयाव / स्तुभ्नीयाव
स्तुभ्नुवीवहि / स्तुभ्नीवहि
अस्तुम्प्स्यावहि
अस्तुम्प्स्यावहि
उत्तम पुरुषः  बहुवचनम्
स्तुभ्नुमः / स्तुभ्नीमः
स्तुभ्नुमहे / स्तुभ्नीमहे
स्तुभ्नवाम / स्तुभ्नाम
स्तुभ्नवामहै / स्तुभ्नामहै
अस्तुभ्नुम / अस्तुभ्नीम
अस्तुभ्नुमहि / अस्तुभ्नीमहि
स्तुभ्नुयाम / स्तुभ्नीयाम
स्तुभ्नुवीमहि / स्तुभ्नीमहि
अस्तुम्प्स्यामहि
अस्तुम्प्स्यामहि