स्तुप् - ष्टुपँ - समुच्छ्राये दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तुप्यति
स्तुप्यते
तुष्टोप
तुष्टुपे
स्तोपिता
स्तोपिता
स्तोपिष्यति
स्तोपिष्यते
स्तुप्यतात् / स्तुप्यताद् / स्तुप्यतु
स्तुप्यताम्
अस्तुप्यत् / अस्तुप्यद्
अस्तुप्यत
स्तुप्येत् / स्तुप्येद्
स्तुप्येत
स्तुप्यात् / स्तुप्याद्
स्तोपिषीष्ट
अस्तुपत् / अस्तुपद्
अस्तोपि
अस्तोपिष्यत् / अस्तोपिष्यद्
अस्तोपिष्यत
प्रथम  द्विवचनम्
स्तुप्यतः
स्तुप्येते
तुष्टुपतुः
तुष्टुपाते
स्तोपितारौ
स्तोपितारौ
स्तोपिष्यतः
स्तोपिष्येते
स्तुप्यताम्
स्तुप्येताम्
अस्तुप्यताम्
अस्तुप्येताम्
स्तुप्येताम्
स्तुप्येयाताम्
स्तुप्यास्ताम्
स्तोपिषीयास्ताम्
अस्तुपताम्
अस्तोपिषाताम्
अस्तोपिष्यताम्
अस्तोपिष्येताम्
प्रथम  बहुवचनम्
स्तुप्यन्ति
स्तुप्यन्ते
तुष्टुपुः
तुष्टुपिरे
स्तोपितारः
स्तोपितारः
स्तोपिष्यन्ति
स्तोपिष्यन्ते
स्तुप्यन्तु
स्तुप्यन्ताम्
अस्तुप्यन्
अस्तुप्यन्त
स्तुप्येयुः
स्तुप्येरन्
स्तुप्यासुः
स्तोपिषीरन्
अस्तुपन्
अस्तोपिषत
अस्तोपिष्यन्
अस्तोपिष्यन्त
मध्यम  एकवचनम्
स्तुप्यसि
स्तुप्यसे
तुष्टोपिथ
तुष्टुपिषे
स्तोपितासि
स्तोपितासे
स्तोपिष्यसि
स्तोपिष्यसे
स्तुप्यतात् / स्तुप्यताद् / स्तुप्य
स्तुप्यस्व
अस्तुप्यः
अस्तुप्यथाः
स्तुप्येः
स्तुप्येथाः
स्तुप्याः
स्तोपिषीष्ठाः
अस्तुपः
अस्तोपिष्ठाः
अस्तोपिष्यः
अस्तोपिष्यथाः
मध्यम  द्विवचनम्
स्तुप्यथः
स्तुप्येथे
तुष्टुपथुः
तुष्टुपाथे
स्तोपितास्थः
स्तोपितासाथे
स्तोपिष्यथः
स्तोपिष्येथे
स्तुप्यतम्
स्तुप्येथाम्
अस्तुप्यतम्
अस्तुप्येथाम्
स्तुप्येतम्
स्तुप्येयाथाम्
स्तुप्यास्तम्
स्तोपिषीयास्थाम्
अस्तुपतम्
अस्तोपिषाथाम्
अस्तोपिष्यतम्
अस्तोपिष्येथाम्
मध्यम  बहुवचनम्
स्तुप्यथ
स्तुप्यध्वे
तुष्टुप
तुष्टुपिध्वे
स्तोपितास्थ
स्तोपिताध्वे
स्तोपिष्यथ
स्तोपिष्यध्वे
स्तुप्यत
स्तुप्यध्वम्
अस्तुप्यत
अस्तुप्यध्वम्
स्तुप्येत
स्तुप्येध्वम्
स्तुप्यास्त
स्तोपिषीध्वम्
अस्तुपत
अस्तोपिढ्वम्
अस्तोपिष्यत
अस्तोपिष्यध्वम्
उत्तम  एकवचनम्
स्तुप्यामि
स्तुप्ये
तुष्टोप
तुष्टुपे
स्तोपितास्मि
स्तोपिताहे
स्तोपिष्यामि
स्तोपिष्ये
स्तुप्यानि
स्तुप्यै
अस्तुप्यम्
अस्तुप्ये
स्तुप्येयम्
स्तुप्येय
स्तुप्यासम्
स्तोपिषीय
अस्तुपम्
अस्तोपिषि
अस्तोपिष्यम्
अस्तोपिष्ये
उत्तम  द्विवचनम्
स्तुप्यावः
स्तुप्यावहे
तुष्टुपिव
तुष्टुपिवहे
स्तोपितास्वः
स्तोपितास्वहे
स्तोपिष्यावः
स्तोपिष्यावहे
स्तुप्याव
स्तुप्यावहै
अस्तुप्याव
अस्तुप्यावहि
स्तुप्येव
स्तुप्येवहि
स्तुप्यास्व
स्तोपिषीवहि
अस्तुपाव
अस्तोपिष्वहि
अस्तोपिष्याव
अस्तोपिष्यावहि
उत्तम  बहुवचनम्
स्तुप्यामः
स्तुप्यामहे
तुष्टुपिम
तुष्टुपिमहे
स्तोपितास्मः
स्तोपितास्महे
स्तोपिष्यामः
स्तोपिष्यामहे
स्तुप्याम
स्तुप्यामहै
अस्तुप्याम
अस्तुप्यामहि
स्तुप्येम
स्तुप्येमहि
स्तुप्यास्म
स्तोपिषीमहि
अस्तुपाम
अस्तोपिष्महि
अस्तोपिष्याम
अस्तोपिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्तुप्यतात् / स्तुप्यताद् / स्तुप्यतु
अस्तुप्यत् / अस्तुप्यद्
स्तुप्येत् / स्तुप्येद्
स्तुप्यात् / स्तुप्याद्
अस्तुपत् / अस्तुपद्
अस्तोपिष्यत् / अस्तोपिष्यद्
प्रथमा  द्विवचनम्
अस्तोपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्तुप्यतात् / स्तुप्यताद् / स्तुप्य
मध्यम पुरुषः  द्विवचनम्
अस्तोपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तोपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्