स्तुच् - ष्टुचँ प्रसादे भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तोचिष्यते
पक्ष्यते
चोरिष्यते / चोरयिष्यते
प्रथम पुरुषः  द्विवचनम्
स्तोचिष्येते
पक्ष्येते
चोरिष्येते / चोरयिष्येते
प्रथम पुरुषः  बहुवचनम्
स्तोचिष्यन्ते
पक्ष्यन्ते
चोरिष्यन्ते / चोरयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
स्तोचिष्यसे
पक्ष्यसे
चोरिष्यसे / चोरयिष्यसे
मध्यम पुरुषः  द्विवचनम्
स्तोचिष्येथे
पक्ष्येथे
चोरिष्येथे / चोरयिष्येथे
मध्यम पुरुषः  बहुवचनम्
स्तोचिष्यध्वे
पक्ष्यध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
स्तोचिष्ये
पक्ष्ये
चोरिष्ये / चोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्तोचिष्यावहे
पक्ष्यावहे
चोरिष्यावहे / चोरयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
स्तोचिष्यामहे
पक्ष्यामहे
चोरिष्यामहे / चोरयिष्यामहे
प्रथम पुरुषः  एकवचनम्
स्तोचिष्यते
पक्ष्यते
चोरिष्यते / चोरयिष्यते
प्रथम पुरुषः  द्विवचनम्
स्तोचिष्येते
पक्ष्येते
चोरिष्येते / चोरयिष्येते
प्रथम पुरुषः  बहुवचनम्
स्तोचिष्यन्ते
पक्ष्यन्ते
चोरिष्यन्ते / चोरयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
स्तोचिष्यसे
पक्ष्यसे
चोरिष्यसे / चोरयिष्यसे
मध्यम पुरुषः  द्विवचनम्
स्तोचिष्येथे
पक्ष्येथे
चोरिष्येथे / चोरयिष्येथे
मध्यम पुरुषः  बहुवचनम्
स्तोचिष्यध्वे
पक्ष्यध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
स्तोचिष्ये
पक्ष्ये
चोरिष्ये / चोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्तोचिष्यावहे
पक्ष्यावहे
चोरिष्यावहे / चोरयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
स्तोचिष्यामहे
पक्ष्यामहे
चोरिष्यामहे / चोरयिष्यामहे