स्तुच् - ष्टुचँ प्रसादे भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्तुच्यत
आच्यत
अपच्यत
अविच्यत
प्रथम पुरुषः  द्विवचनम्
अस्तुच्येताम्
आच्येताम्
अपच्येताम्
अविच्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुच्यन्त
आच्यन्त
अपच्यन्त
अविच्यन्त
मध्यम पुरुषः  एकवचनम्
अस्तुच्यथाः
आच्यथाः
अपच्यथाः
अविच्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्तुच्येथाम्
आच्येथाम्
अपच्येथाम्
अविच्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तुच्यध्वम्
आच्यध्वम्
अपच्यध्वम्
अविच्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तुच्ये
आच्ये
अपच्ये
अविच्ये
उत्तम पुरुषः  द्विवचनम्
अस्तुच्यावहि
आच्यावहि
अपच्यावहि
अविच्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तुच्यामहि
आच्यामहि
अपच्यामहि
अविच्यामहि
प्रथम पुरुषः  एकवचनम्
अस्तुच्यत
अपच्यत
प्रथम पुरुषः  द्विवचनम्
अस्तुच्येताम्
अपच्येताम्
अविच्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुच्यन्त
अपच्यन्त
अविच्यन्त
मध्यम पुरुषः  एकवचनम्
अस्तुच्यथाः
अपच्यथाः
अविच्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्तुच्येथाम्
अपच्येथाम्
अविच्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तुच्यध्वम्
अपच्यध्वम्
अविच्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तुच्ये
अपच्ये
उत्तम पुरुषः  द्विवचनम्
अस्तुच्यावहि
अपच्यावहि
अविच्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तुच्यामहि
अपच्यामहि
अविच्यामहि