स्कम्भ् - स्कभिँ - प्रतिबन्धे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्कम्भते
स्कम्भ्यते
चस्कम्भे
चस्कम्भे
स्कम्भिता
स्कम्भिता
स्कम्भिष्यते
स्कम्भिष्यते
स्कम्भताम्
स्कम्भ्यताम्
अस्कम्भत
अस्कम्भ्यत
स्कम्भेत
स्कम्भ्येत
स्कम्भिषीष्ट
स्कम्भिषीष्ट
अस्कम्भिष्ट
अस्कम्भि
अस्कम्भिष्यत
अस्कम्भिष्यत
प्रथम  द्विवचनम्
स्कम्भेते
स्कम्भ्येते
चस्कम्भाते
चस्कम्भाते
स्कम्भितारौ
स्कम्भितारौ
स्कम्भिष्येते
स्कम्भिष्येते
स्कम्भेताम्
स्कम्भ्येताम्
अस्कम्भेताम्
अस्कम्भ्येताम्
स्कम्भेयाताम्
स्कम्भ्येयाताम्
स्कम्भिषीयास्ताम्
स्कम्भिषीयास्ताम्
अस्कम्भिषाताम्
अस्कम्भिषाताम्
अस्कम्भिष्येताम्
अस्कम्भिष्येताम्
प्रथम  बहुवचनम्
स्कम्भन्ते
स्कम्भ्यन्ते
चस्कम्भिरे
चस्कम्भिरे
स्कम्भितारः
स्कम्भितारः
स्कम्भिष्यन्ते
स्कम्भिष्यन्ते
स्कम्भन्ताम्
स्कम्भ्यन्ताम्
अस्कम्भन्त
अस्कम्भ्यन्त
स्कम्भेरन्
स्कम्भ्येरन्
स्कम्भिषीरन्
स्कम्भिषीरन्
अस्कम्भिषत
अस्कम्भिषत
अस्कम्भिष्यन्त
अस्कम्भिष्यन्त
मध्यम  एकवचनम्
स्कम्भसे
स्कम्भ्यसे
चस्कम्भिषे
चस्कम्भिषे
स्कम्भितासे
स्कम्भितासे
स्कम्भिष्यसे
स्कम्भिष्यसे
स्कम्भस्व
स्कम्भ्यस्व
अस्कम्भथाः
अस्कम्भ्यथाः
स्कम्भेथाः
स्कम्भ्येथाः
स्कम्भिषीष्ठाः
स्कम्भिषीष्ठाः
अस्कम्भिष्ठाः
अस्कम्भिष्ठाः
अस्कम्भिष्यथाः
अस्कम्भिष्यथाः
मध्यम  द्विवचनम्
स्कम्भेथे
स्कम्भ्येथे
चस्कम्भाथे
चस्कम्भाथे
स्कम्भितासाथे
स्कम्भितासाथे
स्कम्भिष्येथे
स्कम्भिष्येथे
स्कम्भेथाम्
स्कम्भ्येथाम्
अस्कम्भेथाम्
अस्कम्भ्येथाम्
स्कम्भेयाथाम्
स्कम्भ्येयाथाम्
स्कम्भिषीयास्थाम्
स्कम्भिषीयास्थाम्
अस्कम्भिषाथाम्
अस्कम्भिषाथाम्
अस्कम्भिष्येथाम्
अस्कम्भिष्येथाम्
मध्यम  बहुवचनम्
स्कम्भध्वे
स्कम्भ्यध्वे
चस्कम्भिध्वे
चस्कम्भिध्वे
स्कम्भिताध्वे
स्कम्भिताध्वे
स्कम्भिष्यध्वे
स्कम्भिष्यध्वे
स्कम्भध्वम्
स्कम्भ्यध्वम्
अस्कम्भध्वम्
अस्कम्भ्यध्वम्
स्कम्भेध्वम्
स्कम्भ्येध्वम्
स्कम्भिषीध्वम्
स्कम्भिषीध्वम्
अस्कम्भिढ्वम्
अस्कम्भिढ्वम्
अस्कम्भिष्यध्वम्
अस्कम्भिष्यध्वम्
उत्तम  एकवचनम्
स्कम्भे
स्कम्भ्ये
चस्कम्भे
चस्कम्भे
स्कम्भिताहे
स्कम्भिताहे
स्कम्भिष्ये
स्कम्भिष्ये
स्कम्भै
स्कम्भ्यै
अस्कम्भे
अस्कम्भ्ये
स्कम्भेय
स्कम्भ्येय
स्कम्भिषीय
स्कम्भिषीय
अस्कम्भिषि
अस्कम्भिषि
अस्कम्भिष्ये
अस्कम्भिष्ये
उत्तम  द्विवचनम्
स्कम्भावहे
स्कम्भ्यावहे
चस्कम्भिवहे
चस्कम्भिवहे
स्कम्भितास्वहे
स्कम्भितास्वहे
स्कम्भिष्यावहे
स्कम्भिष्यावहे
स्कम्भावहै
स्कम्भ्यावहै
अस्कम्भावहि
अस्कम्भ्यावहि
स्कम्भेवहि
स्कम्भ्येवहि
स्कम्भिषीवहि
स्कम्भिषीवहि
अस्कम्भिष्वहि
अस्कम्भिष्वहि
अस्कम्भिष्यावहि
अस्कम्भिष्यावहि
उत्तम  बहुवचनम्
स्कम्भामहे
स्कम्भ्यामहे
चस्कम्भिमहे
चस्कम्भिमहे
स्कम्भितास्महे
स्कम्भितास्महे
स्कम्भिष्यामहे
स्कम्भिष्यामहे
स्कम्भामहै
स्कम्भ्यामहै
अस्कम्भामहि
अस्कम्भ्यामहि
स्कम्भेमहि
स्कम्भ्येमहि
स्कम्भिषीमहि
स्कम्भिषीमहि
अस्कम्भिष्महि
अस्कम्भिष्महि
अस्कम्भिष्यामहि
अस्कम्भिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्कम्भिष्येताम्
अस्कम्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्कम्भिष्येथाम्
अस्कम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्कम्भिष्यध्वम्
अस्कम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्कम्भिष्यावहि
अस्कम्भिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्कम्भिष्यामहि
अस्कम्भिष्यामहि