सूद् - षूदँ - क्षरणे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
असूदिष्यत
असूदिष्यत
असूदयिष्यत् / असूदयिष्यद्
असूदयिष्यत
असूदिष्यत / असूदयिष्यत
असुसूदिषिष्यत
असुसूदिषिष्यत
असोषूदिष्यत
असोषूदिष्यत
असोषूदिष्यत् / असोषूदिष्यद्
असोषूदिष्यत
प्रथम  द्विवचनम्
असूदिष्येताम्
असूदिष्येताम्
असूदयिष्यताम्
असूदयिष्येताम्
असूदिष्येताम् / असूदयिष्येताम्
असुसूदिषिष्येताम्
असुसूदिषिष्येताम्
असोषूदिष्येताम्
असोषूदिष्येताम्
असोषूदिष्यताम्
असोषूदिष्येताम्
प्रथम  बहुवचनम्
असूदिष्यन्त
असूदिष्यन्त
असूदयिष्यन्
असूदयिष्यन्त
असूदिष्यन्त / असूदयिष्यन्त
असुसूदिषिष्यन्त
असुसूदिषिष्यन्त
असोषूदिष्यन्त
असोषूदिष्यन्त
असोषूदिष्यन्
असोषूदिष्यन्त
मध्यम  एकवचनम्
असूदिष्यथाः
असूदिष्यथाः
असूदयिष्यः
असूदयिष्यथाः
असूदिष्यथाः / असूदयिष्यथाः
असुसूदिषिष्यथाः
असुसूदिषिष्यथाः
असोषूदिष्यथाः
असोषूदिष्यथाः
असोषूदिष्यः
असोषूदिष्यथाः
मध्यम  द्विवचनम्
असूदिष्येथाम्
असूदिष्येथाम्
असूदयिष्यतम्
असूदयिष्येथाम्
असूदिष्येथाम् / असूदयिष्येथाम्
असुसूदिषिष्येथाम्
असुसूदिषिष्येथाम्
असोषूदिष्येथाम्
असोषूदिष्येथाम्
असोषूदिष्यतम्
असोषूदिष्येथाम्
मध्यम  बहुवचनम्
असूदिष्यध्वम्
असूदिष्यध्वम्
असूदयिष्यत
असूदयिष्यध्वम्
असूदिष्यध्वम् / असूदयिष्यध्वम्
असुसूदिषिष्यध्वम्
असुसूदिषिष्यध्वम्
असोषूदिष्यध्वम्
असोषूदिष्यध्वम्
असोषूदिष्यत
असोषूदिष्यध्वम्
उत्तम  एकवचनम्
असूदिष्ये
असूदिष्ये
असूदयिष्यम्
असूदयिष्ये
असूदिष्ये / असूदयिष्ये
असुसूदिषिष्ये
असुसूदिषिष्ये
असोषूदिष्ये
असोषूदिष्ये
असोषूदिष्यम्
असोषूदिष्ये
उत्तम  द्विवचनम्
असूदिष्यावहि
असूदिष्यावहि
असूदयिष्याव
असूदयिष्यावहि
असूदिष्यावहि / असूदयिष्यावहि
असुसूदिषिष्यावहि
असुसूदिषिष्यावहि
असोषूदिष्यावहि
असोषूदिष्यावहि
असोषूदिष्याव
असोषूदिष्यावहि
उत्तम  बहुवचनम्
असूदिष्यामहि
असूदिष्यामहि
असूदयिष्याम
असूदयिष्यामहि
असूदिष्यामहि / असूदयिष्यामहि
असुसूदिषिष्यामहि
असुसूदिषिष्यामहि
असोषूदिष्यामहि
असोषूदिष्यामहि
असोषूदिष्याम
असोषूदिष्यामहि
प्रथम पुरुषः  एकवचनम्
असूदयिष्यत् / असूदयिष्यद्
असूदिष्यत / असूदयिष्यत
असोषूदिष्यत् / असोषूदिष्यद्
प्रथमा  द्विवचनम्
असूदिष्येताम्
असूदिष्येताम्
असूदिष्येताम् / असूदयिष्येताम्
असुसूदिषिष्येताम्
असुसूदिषिष्येताम्
प्रथमा  बहुवचनम्
असूदिष्यन्त / असूदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
असूदिष्यथाः / असूदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
असूदिष्येथाम्
असूदिष्येथाम्
असूदिष्येथाम् / असूदयिष्येथाम्
असुसूदिषिष्येथाम्
असुसूदिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असूदिष्यध्वम्
असूदिष्यध्वम्
असूदिष्यध्वम् / असूदयिष्यध्वम्
असुसूदिषिष्यध्वम्
असुसूदिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
असूदिष्ये / असूदयिष्ये
उत्तम पुरुषः  द्विवचनम्
असूदिष्यावहि / असूदयिष्यावहि
असुसूदिषिष्यावहि
असुसूदिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
असूदिष्यामहि / असूदयिष्यामहि
असुसूदिषिष्यामहि
असुसूदिषिष्यामहि