सु - षुञ् - अभिषवे स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुनोति
सुनुते
सूयते
सुषाव
सुषुवे
सुषुवे
सोता
सोता
साविता / सोता
सोष्यति
सोष्यते
साविष्यते / सोष्यते
सुनुतात् / सुनुताद् / सुनोतु
सुनुताम्
सूयताम्
असुनोत् / असुनोद्
असुनुत
असूयत
सुनुयात् / सुनुयाद्
सुन्वीत
सूयेत
सूयात् / सूयाद्
सोषीष्ट
साविषीष्ट / सोषीष्ट
असावीत् / असावीद्
असोष्ट
असावि
असोष्यत् / असोष्यद्
असोष्यत
असाविष्यत / असोष्यत
प्रथम  द्विवचनम्
सुनुतः
सुन्वाते
सूयेते
सुषुवतुः
सुषुवाते
सुषुवाते
सोतारौ
सोतारौ
सावितारौ / सोतारौ
सोष्यतः
सोष्येते
साविष्येते / सोष्येते
सुनुताम्
सुन्वाताम्
सूयेताम्
असुनुताम्
असुन्वाताम्
असूयेताम्
सुनुयाताम्
सुन्वीयाताम्
सूयेयाताम्
सूयास्ताम्
सोषीयास्ताम्
साविषीयास्ताम् / सोषीयास्ताम्
असाविष्टाम्
असोषाताम्
असाविषाताम् / असोषाताम्
असोष्यताम्
असोष्येताम्
असाविष्येताम् / असोष्येताम्
प्रथम  बहुवचनम्
सुन्वन्ति
सुन्वते
सूयन्ते
सुषुवुः
सुषुविरे
सुषुविरे
सोतारः
सोतारः
सावितारः / सोतारः
सोष्यन्ति
सोष्यन्ते
साविष्यन्ते / सोष्यन्ते
सुन्वन्तु
सुन्वताम्
सूयन्ताम्
असुन्वन्
असुन्वत
असूयन्त
सुनुयुः
सुन्वीरन्
सूयेरन्
सूयासुः
सोषीरन्
साविषीरन् / सोषीरन्
असाविषुः
असोषत
असाविषत / असोषत
असोष्यन्
असोष्यन्त
असाविष्यन्त / असोष्यन्त
मध्यम  एकवचनम्
सुनोषि
सुनुषे
सूयसे
सुषविथ / सुषोथ
सुषुविषे
सुषुविषे
सोतासि
सोतासे
सावितासे / सोतासे
सोष्यसि
सोष्यसे
साविष्यसे / सोष्यसे
सुनुतात् / सुनुताद् / सुनु
सुनुष्व
सूयस्व
असुनोः
असुनुथाः
असूयथाः
सुनुयाः
सुन्वीथाः
सूयेथाः
सूयाः
सोषीष्ठाः
साविषीष्ठाः / सोषीष्ठाः
असावीः
असोष्ठाः
असाविष्ठाः / असोष्ठाः
असोष्यः
असोष्यथाः
असाविष्यथाः / असोष्यथाः
मध्यम  द्विवचनम्
सुनुथः
सुन्वाथे
सूयेथे
सुषुवथुः
सुषुवाथे
सुषुवाथे
सोतास्थः
सोतासाथे
सावितासाथे / सोतासाथे
सोष्यथः
सोष्येथे
साविष्येथे / सोष्येथे
सुनुतम्
सुन्वाथाम्
सूयेथाम्
असुनुतम्
असुन्वाथाम्
असूयेथाम्
सुनुयातम्
सुन्वीयाथाम्
सूयेयाथाम्
सूयास्तम्
सोषीयास्थाम्
साविषीयास्थाम् / सोषीयास्थाम्
असाविष्टम्
असोषाथाम्
असाविषाथाम् / असोषाथाम्
असोष्यतम्
असोष्येथाम्
असाविष्येथाम् / असोष्येथाम्
मध्यम  बहुवचनम्
सुनुथ
सुनुध्वे
सूयध्वे
सुषुव
सुषुविढ्वे / सुषुविध्वे
सुषुविढ्वे / सुषुविध्वे
सोतास्थ
सोताध्वे
साविताध्वे / सोताध्वे
सोष्यथ
सोष्यध्वे
साविष्यध्वे / सोष्यध्वे
सुनुत
सुनुध्वम्
सूयध्वम्
असुनुत
असुनुध्वम्
असूयध्वम्
सुनुयात
सुन्वीध्वम्
सूयेध्वम्
सूयास्त
सोषीढ्वम्
साविषीढ्वम् / साविषीध्वम् / सोषीढ्वम्
असाविष्ट
असोढ्वम्
असाविढ्वम् / असाविध्वम् / असोढ्वम्
असोष्यत
असोष्यध्वम्
असाविष्यध्वम् / असोष्यध्वम्
उत्तम  एकवचनम्
सुनोमि
सुन्वे
सूये
सुषव / सुषाव
सुषुवे
सुषुवे
सोतास्मि
सोताहे
साविताहे / सोताहे
सोष्यामि
सोष्ये
साविष्ये / सोष्ये
सुनवानि
सुनवै
सूयै
असुनवम्
असुन्वि
असूये
सुनुयाम्
सुन्वीय
सूयेय
सूयासम्
सोषीय
साविषीय / सोषीय
असाविषम्
असोषि
असाविषि / असोषि
असोष्यम्
असोष्ये
असाविष्ये / असोष्ये
उत्तम  द्विवचनम्
सुन्वः / सुनुवः
सुन्वहे / सुनुवहे
सूयावहे
सुषुविव
सुषुविवहे
सुषुविवहे
सोतास्वः
सोतास्वहे
सावितास्वहे / सोतास्वहे
सोष्यावः
सोष्यावहे
साविष्यावहे / सोष्यावहे
सुनवाव
सुनवावहै
सूयावहै
असुन्व / असुनुव
असुन्वहि / असुनुवहि
असूयावहि
सुनुयाव
सुन्वीवहि
सूयेवहि
सूयास्व
सोषीवहि
साविषीवहि / सोषीवहि
असाविष्व
असोष्वहि
असाविष्वहि / असोष्वहि
असोष्याव
असोष्यावहि
असाविष्यावहि / असोष्यावहि
उत्तम  बहुवचनम्
सुन्मः / सुनुमः
सुन्महे / सुनुमहे
सूयामहे
सुषुविम
सुषुविमहे
सुषुविमहे
सोतास्मः
सोतास्महे
सावितास्महे / सोतास्महे
सोष्यामः
सोष्यामहे
साविष्यामहे / सोष्यामहे
सुनवाम
सुनवामहै
सूयामहै
असुन्म / असुनुम
असुन्महि / असुनुमहि
असूयामहि
सुनुयाम
सुन्वीमहि
सूयेमहि
सूयास्म
सोषीमहि
साविषीमहि / सोषीमहि
असाविष्म
असोष्महि
असाविष्महि / असोष्महि
असोष्याम
असोष्यामहि
असाविष्यामहि / असोष्यामहि
 
प्रथम पुरुषः  एकवचनम्
साविष्यते / सोष्यते
सुनुतात् / सुनुताद् / सुनोतु
असुनोत् / असुनोद्
सुनुयात् / सुनुयाद्
साविषीष्ट / सोषीष्ट
असावीत् / असावीद्
असोष्यत् / असोष्यद्
असाविष्यत / असोष्यत
प्रथमा  द्विवचनम्
सावितारौ / सोतारौ
साविष्येते / सोष्येते
असुन्वाताम्
साविषीयास्ताम् / सोषीयास्ताम्
असाविषाताम् / असोषाताम्
असाविष्येताम् / असोष्येताम्
प्रथमा  बहुवचनम्
सावितारः / सोतारः
साविष्यन्ते / सोष्यन्ते
साविषीरन् / सोषीरन्
असाविषत / असोषत
असाविष्यन्त / असोष्यन्त
मध्यम पुरुषः  एकवचनम्
सुषविथ / सुषोथ
सावितासे / सोतासे
साविष्यसे / सोष्यसे
सुनुतात् / सुनुताद् / सुनु
साविषीष्ठाः / सोषीष्ठाः
असाविष्ठाः / असोष्ठाः
असाविष्यथाः / असोष्यथाः
मध्यम पुरुषः  द्विवचनम्
सावितासाथे / सोतासाथे
साविष्येथे / सोष्येथे
असुन्वाथाम्
साविषीयास्थाम् / सोषीयास्थाम्
असाविषाथाम् / असोषाथाम्
असाविष्येथाम् / असोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुविढ्वे / सुषुविध्वे
सुषुविढ्वे / सुषुविध्वे
साविताध्वे / सोताध्वे
साविष्यध्वे / सोष्यध्वे
साविषीढ्वम् / साविषीध्वम् / सोषीढ्वम्
असाविढ्वम् / असाविध्वम् / असोढ्वम्
असाविष्यध्वम् / असोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
साविताहे / सोताहे
साविष्ये / सोष्ये
असाविषि / असोषि
असाविष्ये / असोष्ये
उत्तम पुरुषः  द्विवचनम्
सुन्वः / सुनुवः
सुन्वहे / सुनुवहे
सावितास्वहे / सोतास्वहे
साविष्यावहे / सोष्यावहे
असुन्व / असुनुव
असुन्वहि / असुनुवहि
साविषीवहि / सोषीवहि
असाविष्वहि / असोष्वहि
असाविष्यावहि / असोष्यावहि
उत्तम पुरुषः  बहुवचनम्
सुन्मः / सुनुमः
सुन्महे / सुनुमहे
सावितास्महे / सोतास्महे
साविष्यामहे / सोष्यामहे
असुन्म / असुनुम
असुन्महि / असुनुमहि
साविषीमहि / सोषीमहि
असाविष्महि / असोष्महि
असाविष्यामहि / असोष्यामहि