सु + स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुस्कुन्दते
सुस्कुन्द्यते
सुचुस्कुन्दे
सुचुस्कुन्दे
सुस्कुन्दिता
सुस्कुन्दिता
सुस्कुन्दिष्यते
सुस्कुन्दिष्यते
सुस्कुन्दताम्
सुस्कुन्द्यताम्
स्वस्कुन्दत
स्वस्कुन्द्यत
सुस्कुन्देत
सुस्कुन्द्येत
सुस्कुन्दिषीष्ट
सुस्कुन्दिषीष्ट
स्वस्कुन्दिष्ट
स्वस्कुन्दि
स्वस्कुन्दिष्यत
स्वस्कुन्दिष्यत
प्रथम  द्विवचनम्
सुस्कुन्देते
सुस्कुन्द्येते
सुचुस्कुन्दाते
सुचुस्कुन्दाते
सुस्कुन्दितारौ
सुस्कुन्दितारौ
सुस्कुन्दिष्येते
सुस्कुन्दिष्येते
सुस्कुन्देताम्
सुस्कुन्द्येताम्
स्वस्कुन्देताम्
स्वस्कुन्द्येताम्
सुस्कुन्देयाताम्
सुस्कुन्द्येयाताम्
सुस्कुन्दिषीयास्ताम्
सुस्कुन्दिषीयास्ताम्
स्वस्कुन्दिषाताम्
स्वस्कुन्दिषाताम्
स्वस्कुन्दिष्येताम्
स्वस्कुन्दिष्येताम्
प्रथम  बहुवचनम्
सुस्कुन्दन्ते
सुस्कुन्द्यन्ते
सुचुस्कुन्दिरे
सुचुस्कुन्दिरे
सुस्कुन्दितारः
सुस्कुन्दितारः
सुस्कुन्दिष्यन्ते
सुस्कुन्दिष्यन्ते
सुस्कुन्दन्ताम्
सुस्कुन्द्यन्ताम्
स्वस्कुन्दन्त
स्वस्कुन्द्यन्त
सुस्कुन्देरन्
सुस्कुन्द्येरन्
सुस्कुन्दिषीरन्
सुस्कुन्दिषीरन्
स्वस्कुन्दिषत
स्वस्कुन्दिषत
स्वस्कुन्दिष्यन्त
स्वस्कुन्दिष्यन्त
मध्यम  एकवचनम्
सुस्कुन्दसे
सुस्कुन्द्यसे
सुचुस्कुन्दिषे
सुचुस्कुन्दिषे
सुस्कुन्दितासे
सुस्कुन्दितासे
सुस्कुन्दिष्यसे
सुस्कुन्दिष्यसे
सुस्कुन्दस्व
सुस्कुन्द्यस्व
स्वस्कुन्दथाः
स्वस्कुन्द्यथाः
सुस्कुन्देथाः
सुस्कुन्द्येथाः
सुस्कुन्दिषीष्ठाः
सुस्कुन्दिषीष्ठाः
स्वस्कुन्दिष्ठाः
स्वस्कुन्दिष्ठाः
स्वस्कुन्दिष्यथाः
स्वस्कुन्दिष्यथाः
मध्यम  द्विवचनम्
सुस्कुन्देथे
सुस्कुन्द्येथे
सुचुस्कुन्दाथे
सुचुस्कुन्दाथे
सुस्कुन्दितासाथे
सुस्कुन्दितासाथे
सुस्कुन्दिष्येथे
सुस्कुन्दिष्येथे
सुस्कुन्देथाम्
सुस्कुन्द्येथाम्
स्वस्कुन्देथाम्
स्वस्कुन्द्येथाम्
सुस्कुन्देयाथाम्
सुस्कुन्द्येयाथाम्
सुस्कुन्दिषीयास्थाम्
सुस्कुन्दिषीयास्थाम्
स्वस्कुन्दिषाथाम्
स्वस्कुन्दिषाथाम्
स्वस्कुन्दिष्येथाम्
स्वस्कुन्दिष्येथाम्
मध्यम  बहुवचनम्
सुस्कुन्दध्वे
सुस्कुन्द्यध्वे
सुचुस्कुन्दिध्वे
सुचुस्कुन्दिध्वे
सुस्कुन्दिताध्वे
सुस्कुन्दिताध्वे
सुस्कुन्दिष्यध्वे
सुस्कुन्दिष्यध्वे
सुस्कुन्दध्वम्
सुस्कुन्द्यध्वम्
स्वस्कुन्दध्वम्
स्वस्कुन्द्यध्वम्
सुस्कुन्देध्वम्
सुस्कुन्द्येध्वम्
सुस्कुन्दिषीध्वम्
सुस्कुन्दिषीध्वम्
स्वस्कुन्दिढ्वम्
स्वस्कुन्दिढ्वम्
स्वस्कुन्दिष्यध्वम्
स्वस्कुन्दिष्यध्वम्
उत्तम  एकवचनम्
सुस्कुन्दे
सुस्कुन्द्ये
सुचुस्कुन्दे
सुचुस्कुन्दे
सुस्कुन्दिताहे
सुस्कुन्दिताहे
सुस्कुन्दिष्ये
सुस्कुन्दिष्ये
सुस्कुन्दै
सुस्कुन्द्यै
स्वस्कुन्दे
स्वस्कुन्द्ये
सुस्कुन्देय
सुस्कुन्द्येय
सुस्कुन्दिषीय
सुस्कुन्दिषीय
स्वस्कुन्दिषि
स्वस्कुन्दिषि
स्वस्कुन्दिष्ये
स्वस्कुन्दिष्ये
उत्तम  द्विवचनम्
सुस्कुन्दावहे
सुस्कुन्द्यावहे
सुचुस्कुन्दिवहे
सुचुस्कुन्दिवहे
सुस्कुन्दितास्वहे
सुस्कुन्दितास्वहे
सुस्कुन्दिष्यावहे
सुस्कुन्दिष्यावहे
सुस्कुन्दावहै
सुस्कुन्द्यावहै
स्वस्कुन्दावहि
स्वस्कुन्द्यावहि
सुस्कुन्देवहि
सुस्कुन्द्येवहि
सुस्कुन्दिषीवहि
सुस्कुन्दिषीवहि
स्वस्कुन्दिष्वहि
स्वस्कुन्दिष्वहि
स्वस्कुन्दिष्यावहि
स्वस्कुन्दिष्यावहि
उत्तम  बहुवचनम्
सुस्कुन्दामहे
सुस्कुन्द्यामहे
सुचुस्कुन्दिमहे
सुचुस्कुन्दिमहे
सुस्कुन्दितास्महे
सुस्कुन्दितास्महे
सुस्कुन्दिष्यामहे
सुस्कुन्दिष्यामहे
सुस्कुन्दामहै
सुस्कुन्द्यामहै
स्वस्कुन्दामहि
स्वस्कुन्द्यामहि
सुस्कुन्देमहि
सुस्कुन्द्येमहि
सुस्कुन्दिषीमहि
सुस्कुन्दिषीमहि
स्वस्कुन्दिष्महि
स्वस्कुन्दिष्महि
स्वस्कुन्दिष्यामहि
स्वस्कुन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वस्कुन्द्येताम्
स्वस्कुन्दिष्येताम्
स्वस्कुन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वस्कुन्द्येथाम्
स्वस्कुन्दिष्येथाम्
स्वस्कुन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वस्कुन्द्यध्वम्
स्वस्कुन्दिष्यध्वम्
स्वस्कुन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्वस्कुन्दिष्यावहि
स्वस्कुन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वस्कुन्दिष्यामहि
स्वस्कुन्दिष्यामहि