सु + शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुशुन्धति
सुशुध्यते
सुशुशुन्ध
सुशुशुन्धे
सुशुन्धिता
सुशुन्धिता
सुशुन्धिष्यति
सुशुन्धिष्यते
सुशुन्धतात् / सुशुन्धताद् / सुशुन्धतु
सुशुध्यताम्
स्वशुन्धत् / स्वशुन्धद्
स्वशुध्यत
सुशुन्धेत् / सुशुन्धेद्
सुशुध्येत
सुशुध्यात् / सुशुध्याद्
सुशुन्धिषीष्ट
स्वशुन्धीत् / स्वशुन्धीद्
स्वशुन्धि
स्वशुन्धिष्यत् / स्वशुन्धिष्यद्
स्वशुन्धिष्यत
प्रथम  द्विवचनम्
सुशुन्धतः
सुशुध्येते
सुशुशुन्धतुः
सुशुशुन्धाते
सुशुन्धितारौ
सुशुन्धितारौ
सुशुन्धिष्यतः
सुशुन्धिष्येते
सुशुन्धताम्
सुशुध्येताम्
स्वशुन्धताम्
स्वशुध्येताम्
सुशुन्धेताम्
सुशुध्येयाताम्
सुशुध्यास्ताम्
सुशुन्धिषीयास्ताम्
स्वशुन्धिष्टाम्
स्वशुन्धिषाताम्
स्वशुन्धिष्यताम्
स्वशुन्धिष्येताम्
प्रथम  बहुवचनम्
सुशुन्धन्ति
सुशुध्यन्ते
सुशुशुन्धुः
सुशुशुन्धिरे
सुशुन्धितारः
सुशुन्धितारः
सुशुन्धिष्यन्ति
सुशुन्धिष्यन्ते
सुशुन्धन्तु
सुशुध्यन्ताम्
स्वशुन्धन्
स्वशुध्यन्त
सुशुन्धेयुः
सुशुध्येरन्
सुशुध्यासुः
सुशुन्धिषीरन्
स्वशुन्धिषुः
स्वशुन्धिषत
स्वशुन्धिष्यन्
स्वशुन्धिष्यन्त
मध्यम  एकवचनम्
सुशुन्धसि
सुशुध्यसे
सुशुशुन्धिथ
सुशुशुन्धिषे
सुशुन्धितासि
सुशुन्धितासे
सुशुन्धिष्यसि
सुशुन्धिष्यसे
सुशुन्धतात् / सुशुन्धताद् / सुशुन्ध
सुशुध्यस्व
स्वशुन्धः
स्वशुध्यथाः
सुशुन्धेः
सुशुध्येथाः
सुशुध्याः
सुशुन्धिषीष्ठाः
स्वशुन्धीः
स्वशुन्धिष्ठाः
स्वशुन्धिष्यः
स्वशुन्धिष्यथाः
मध्यम  द्विवचनम्
सुशुन्धथः
सुशुध्येथे
सुशुशुन्धथुः
सुशुशुन्धाथे
सुशुन्धितास्थः
सुशुन्धितासाथे
सुशुन्धिष्यथः
सुशुन्धिष्येथे
सुशुन्धतम्
सुशुध्येथाम्
स्वशुन्धतम्
स्वशुध्येथाम्
सुशुन्धेतम्
सुशुध्येयाथाम्
सुशुध्यास्तम्
सुशुन्धिषीयास्थाम्
स्वशुन्धिष्टम्
स्वशुन्धिषाथाम्
स्वशुन्धिष्यतम्
स्वशुन्धिष्येथाम्
मध्यम  बहुवचनम्
सुशुन्धथ
सुशुध्यध्वे
सुशुशुन्ध
सुशुशुन्धिध्वे
सुशुन्धितास्थ
सुशुन्धिताध्वे
सुशुन्धिष्यथ
सुशुन्धिष्यध्वे
सुशुन्धत
सुशुध्यध्वम्
स्वशुन्धत
स्वशुध्यध्वम्
सुशुन्धेत
सुशुध्येध्वम्
सुशुध्यास्त
सुशुन्धिषीध्वम्
स्वशुन्धिष्ट
स्वशुन्धिढ्वम्
स्वशुन्धिष्यत
स्वशुन्धिष्यध्वम्
उत्तम  एकवचनम्
सुशुन्धामि
सुशुध्ये
सुशुशुन्ध
सुशुशुन्धे
सुशुन्धितास्मि
सुशुन्धिताहे
सुशुन्धिष्यामि
सुशुन्धिष्ये
सुशुन्धानि
सुशुध्यै
स्वशुन्धम्
स्वशुध्ये
सुशुन्धेयम्
सुशुध्येय
सुशुध्यासम्
सुशुन्धिषीय
स्वशुन्धिषम्
स्वशुन्धिषि
स्वशुन्धिष्यम्
स्वशुन्धिष्ये
उत्तम  द्विवचनम्
सुशुन्धावः
सुशुध्यावहे
सुशुशुन्धिव
सुशुशुन्धिवहे
सुशुन्धितास्वः
सुशुन्धितास्वहे
सुशुन्धिष्यावः
सुशुन्धिष्यावहे
सुशुन्धाव
सुशुध्यावहै
स्वशुन्धाव
स्वशुध्यावहि
सुशुन्धेव
सुशुध्येवहि
सुशुध्यास्व
सुशुन्धिषीवहि
स्वशुन्धिष्व
स्वशुन्धिष्वहि
स्वशुन्धिष्याव
स्वशुन्धिष्यावहि
उत्तम  बहुवचनम्
सुशुन्धामः
सुशुध्यामहे
सुशुशुन्धिम
सुशुशुन्धिमहे
सुशुन्धितास्मः
सुशुन्धितास्महे
सुशुन्धिष्यामः
सुशुन्धिष्यामहे
सुशुन्धाम
सुशुध्यामहै
स्वशुन्धाम
स्वशुध्यामहि
सुशुन्धेम
सुशुध्येमहि
सुशुध्यास्म
सुशुन्धिषीमहि
स्वशुन्धिष्म
स्वशुन्धिष्महि
स्वशुन्धिष्याम
स्वशुन्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुशुन्धतात् / सुशुन्धताद् / सुशुन्धतु
स्वशुन्धत् / स्वशुन्धद्
सुशुन्धेत् / सुशुन्धेद्
सुशुध्यात् / सुशुध्याद्
स्वशुन्धीत् / स्वशुन्धीद्
स्वशुन्धिष्यत् / स्वशुन्धिष्यद्
प्रथमा  द्विवचनम्
स्वशुन्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुशुन्धतात् / सुशुन्धताद् / सुशुन्ध
मध्यम पुरुषः  द्विवचनम्
स्वशुन्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वशुन्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्