सु + वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुवस्कते
सुवस्क्यते
सुववस्के
सुववस्के
सुवस्किता
सुवस्किता
सुवस्किष्यते
सुवस्किष्यते
सुवस्कताम्
सुवस्क्यताम्
स्ववस्कत
स्ववस्क्यत
सुवस्केत
सुवस्क्येत
सुवस्किषीष्ट
सुवस्किषीष्ट
स्ववस्किष्ट
स्ववस्कि
स्ववस्किष्यत
स्ववस्किष्यत
प्रथम  द्विवचनम्
सुवस्केते
सुवस्क्येते
सुववस्काते
सुववस्काते
सुवस्कितारौ
सुवस्कितारौ
सुवस्किष्येते
सुवस्किष्येते
सुवस्केताम्
सुवस्क्येताम्
स्ववस्केताम्
स्ववस्क्येताम्
सुवस्केयाताम्
सुवस्क्येयाताम्
सुवस्किषीयास्ताम्
सुवस्किषीयास्ताम्
स्ववस्किषाताम्
स्ववस्किषाताम्
स्ववस्किष्येताम्
स्ववस्किष्येताम्
प्रथम  बहुवचनम्
सुवस्कन्ते
सुवस्क्यन्ते
सुववस्किरे
सुववस्किरे
सुवस्कितारः
सुवस्कितारः
सुवस्किष्यन्ते
सुवस्किष्यन्ते
सुवस्कन्ताम्
सुवस्क्यन्ताम्
स्ववस्कन्त
स्ववस्क्यन्त
सुवस्केरन्
सुवस्क्येरन्
सुवस्किषीरन्
सुवस्किषीरन्
स्ववस्किषत
स्ववस्किषत
स्ववस्किष्यन्त
स्ववस्किष्यन्त
मध्यम  एकवचनम्
सुवस्कसे
सुवस्क्यसे
सुववस्किषे
सुववस्किषे
सुवस्कितासे
सुवस्कितासे
सुवस्किष्यसे
सुवस्किष्यसे
सुवस्कस्व
सुवस्क्यस्व
स्ववस्कथाः
स्ववस्क्यथाः
सुवस्केथाः
सुवस्क्येथाः
सुवस्किषीष्ठाः
सुवस्किषीष्ठाः
स्ववस्किष्ठाः
स्ववस्किष्ठाः
स्ववस्किष्यथाः
स्ववस्किष्यथाः
मध्यम  द्विवचनम्
सुवस्केथे
सुवस्क्येथे
सुववस्काथे
सुववस्काथे
सुवस्कितासाथे
सुवस्कितासाथे
सुवस्किष्येथे
सुवस्किष्येथे
सुवस्केथाम्
सुवस्क्येथाम्
स्ववस्केथाम्
स्ववस्क्येथाम्
सुवस्केयाथाम्
सुवस्क्येयाथाम्
सुवस्किषीयास्थाम्
सुवस्किषीयास्थाम्
स्ववस्किषाथाम्
स्ववस्किषाथाम्
स्ववस्किष्येथाम्
स्ववस्किष्येथाम्
मध्यम  बहुवचनम्
सुवस्कध्वे
सुवस्क्यध्वे
सुववस्किध्वे
सुववस्किध्वे
सुवस्किताध्वे
सुवस्किताध्वे
सुवस्किष्यध्वे
सुवस्किष्यध्वे
सुवस्कध्वम्
सुवस्क्यध्वम्
स्ववस्कध्वम्
स्ववस्क्यध्वम्
सुवस्केध्वम्
सुवस्क्येध्वम्
सुवस्किषीध्वम्
सुवस्किषीध्वम्
स्ववस्किढ्वम्
स्ववस्किढ्वम्
स्ववस्किष्यध्वम्
स्ववस्किष्यध्वम्
उत्तम  एकवचनम्
सुवस्के
सुवस्क्ये
सुववस्के
सुववस्के
सुवस्किताहे
सुवस्किताहे
सुवस्किष्ये
सुवस्किष्ये
सुवस्कै
सुवस्क्यै
स्ववस्के
स्ववस्क्ये
सुवस्केय
सुवस्क्येय
सुवस्किषीय
सुवस्किषीय
स्ववस्किषि
स्ववस्किषि
स्ववस्किष्ये
स्ववस्किष्ये
उत्तम  द्विवचनम्
सुवस्कावहे
सुवस्क्यावहे
सुववस्किवहे
सुववस्किवहे
सुवस्कितास्वहे
सुवस्कितास्वहे
सुवस्किष्यावहे
सुवस्किष्यावहे
सुवस्कावहै
सुवस्क्यावहै
स्ववस्कावहि
स्ववस्क्यावहि
सुवस्केवहि
सुवस्क्येवहि
सुवस्किषीवहि
सुवस्किषीवहि
स्ववस्किष्वहि
स्ववस्किष्वहि
स्ववस्किष्यावहि
स्ववस्किष्यावहि
उत्तम  बहुवचनम्
सुवस्कामहे
सुवस्क्यामहे
सुववस्किमहे
सुववस्किमहे
सुवस्कितास्महे
सुवस्कितास्महे
सुवस्किष्यामहे
सुवस्किष्यामहे
सुवस्कामहै
सुवस्क्यामहै
स्ववस्कामहि
स्ववस्क्यामहि
सुवस्केमहि
सुवस्क्येमहि
सुवस्किषीमहि
सुवस्किषीमहि
स्ववस्किष्महि
स्ववस्किष्महि
स्ववस्किष्यामहि
स्ववस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्ववस्किष्येताम्
स्ववस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्ववस्किष्येथाम्
स्ववस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्ववस्किष्यध्वम्
स्ववस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्