सु + मन्थ् - मन्थँ - विलोडने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुमन्थति
सुमथ्यते
सुममन्थ
सुममन्थे
सुमन्थिता
सुमन्थिता
सुमन्थिष्यति
सुमन्थिष्यते
सुमन्थतात् / सुमन्थताद् / सुमन्थतु
सुमथ्यताम्
स्वमन्थत् / स्वमन्थद्
स्वमथ्यत
सुमन्थेत् / सुमन्थेद्
सुमथ्येत
सुमथ्यात् / सुमथ्याद्
सुमन्थिषीष्ट
स्वमन्थीत् / स्वमन्थीद्
स्वमन्थि
स्वमन्थिष्यत् / स्वमन्थिष्यद्
स्वमन्थिष्यत
प्रथम  द्विवचनम्
सुमन्थतः
सुमथ्येते
सुममन्थतुः
सुममन्थाते
सुमन्थितारौ
सुमन्थितारौ
सुमन्थिष्यतः
सुमन्थिष्येते
सुमन्थताम्
सुमथ्येताम्
स्वमन्थताम्
स्वमथ्येताम्
सुमन्थेताम्
सुमथ्येयाताम्
सुमथ्यास्ताम्
सुमन्थिषीयास्ताम्
स्वमन्थिष्टाम्
स्वमन्थिषाताम्
स्वमन्थिष्यताम्
स्वमन्थिष्येताम्
प्रथम  बहुवचनम्
सुमन्थन्ति
सुमथ्यन्ते
सुममन्थुः
सुममन्थिरे
सुमन्थितारः
सुमन्थितारः
सुमन्थिष्यन्ति
सुमन्थिष्यन्ते
सुमन्थन्तु
सुमथ्यन्ताम्
स्वमन्थन्
स्वमथ्यन्त
सुमन्थेयुः
सुमथ्येरन्
सुमथ्यासुः
सुमन्थिषीरन्
स्वमन्थिषुः
स्वमन्थिषत
स्वमन्थिष्यन्
स्वमन्थिष्यन्त
मध्यम  एकवचनम्
सुमन्थसि
सुमथ्यसे
सुममन्थिथ
सुममन्थिषे
सुमन्थितासि
सुमन्थितासे
सुमन्थिष्यसि
सुमन्थिष्यसे
सुमन्थतात् / सुमन्थताद् / सुमन्थ
सुमथ्यस्व
स्वमन्थः
स्वमथ्यथाः
सुमन्थेः
सुमथ्येथाः
सुमथ्याः
सुमन्थिषीष्ठाः
स्वमन्थीः
स्वमन्थिष्ठाः
स्वमन्थिष्यः
स्वमन्थिष्यथाः
मध्यम  द्विवचनम्
सुमन्थथः
सुमथ्येथे
सुममन्थथुः
सुममन्थाथे
सुमन्थितास्थः
सुमन्थितासाथे
सुमन्थिष्यथः
सुमन्थिष्येथे
सुमन्थतम्
सुमथ्येथाम्
स्वमन्थतम्
स्वमथ्येथाम्
सुमन्थेतम्
सुमथ्येयाथाम्
सुमथ्यास्तम्
सुमन्थिषीयास्थाम्
स्वमन्थिष्टम्
स्वमन्थिषाथाम्
स्वमन्थिष्यतम्
स्वमन्थिष्येथाम्
मध्यम  बहुवचनम्
सुमन्थथ
सुमथ्यध्वे
सुममन्थ
सुममन्थिध्वे
सुमन्थितास्थ
सुमन्थिताध्वे
सुमन्थिष्यथ
सुमन्थिष्यध्वे
सुमन्थत
सुमथ्यध्वम्
स्वमन्थत
स्वमथ्यध्वम्
सुमन्थेत
सुमथ्येध्वम्
सुमथ्यास्त
सुमन्थिषीध्वम्
स्वमन्थिष्ट
स्वमन्थिढ्वम्
स्वमन्थिष्यत
स्वमन्थिष्यध्वम्
उत्तम  एकवचनम्
सुमन्थामि
सुमथ्ये
सुममन्थ
सुममन्थे
सुमन्थितास्मि
सुमन्थिताहे
सुमन्थिष्यामि
सुमन्थिष्ये
सुमन्थानि
सुमथ्यै
स्वमन्थम्
स्वमथ्ये
सुमन्थेयम्
सुमथ्येय
सुमथ्यासम्
सुमन्थिषीय
स्वमन्थिषम्
स्वमन्थिषि
स्वमन्थिष्यम्
स्वमन्थिष्ये
उत्तम  द्विवचनम्
सुमन्थावः
सुमथ्यावहे
सुममन्थिव
सुममन्थिवहे
सुमन्थितास्वः
सुमन्थितास्वहे
सुमन्थिष्यावः
सुमन्थिष्यावहे
सुमन्थाव
सुमथ्यावहै
स्वमन्थाव
स्वमथ्यावहि
सुमन्थेव
सुमथ्येवहि
सुमथ्यास्व
सुमन्थिषीवहि
स्वमन्थिष्व
स्वमन्थिष्वहि
स्वमन्थिष्याव
स्वमन्थिष्यावहि
उत्तम  बहुवचनम्
सुमन्थामः
सुमथ्यामहे
सुममन्थिम
सुममन्थिमहे
सुमन्थितास्मः
सुमन्थितास्महे
सुमन्थिष्यामः
सुमन्थिष्यामहे
सुमन्थाम
सुमथ्यामहै
स्वमन्थाम
स्वमथ्यामहि
सुमन्थेम
सुमथ्येमहि
सुमथ्यास्म
सुमन्थिषीमहि
स्वमन्थिष्म
स्वमन्थिष्महि
स्वमन्थिष्याम
स्वमन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुमन्थतात् / सुमन्थताद् / सुमन्थतु
स्वमन्थत् / स्वमन्थद्
सुमन्थेत् / सुमन्थेद्
सुमथ्यात् / सुमथ्याद्
स्वमन्थीत् / स्वमन्थीद्
स्वमन्थिष्यत् / स्वमन्थिष्यद्
प्रथमा  द्विवचनम्
स्वमन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुमन्थतात् / सुमन्थताद् / सुमन्थ
मध्यम पुरुषः  द्विवचनम्
स्वमन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वमन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्