सु + बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुबुङ्गति
सुबुङ्ग्यते
सुबुबुङ्ग
सुबुबुङ्गे
सुबुङ्गिता
सुबुङ्गिता
सुबुङ्गिष्यति
सुबुङ्गिष्यते
सुबुङ्गतात् / सुबुङ्गताद् / सुबुङ्गतु
सुबुङ्ग्यताम्
स्वबुङ्गत् / स्वबुङ्गद्
स्वबुङ्ग्यत
सुबुङ्गेत् / सुबुङ्गेद्
सुबुङ्ग्येत
सुबुङ्ग्यात् / सुबुङ्ग्याद्
सुबुङ्गिषीष्ट
स्वबुङ्गीत् / स्वबुङ्गीद्
स्वबुङ्गि
स्वबुङ्गिष्यत् / स्वबुङ्गिष्यद्
स्वबुङ्गिष्यत
प्रथम  द्विवचनम्
सुबुङ्गतः
सुबुङ्ग्येते
सुबुबुङ्गतुः
सुबुबुङ्गाते
सुबुङ्गितारौ
सुबुङ्गितारौ
सुबुङ्गिष्यतः
सुबुङ्गिष्येते
सुबुङ्गताम्
सुबुङ्ग्येताम्
स्वबुङ्गताम्
स्वबुङ्ग्येताम्
सुबुङ्गेताम्
सुबुङ्ग्येयाताम्
सुबुङ्ग्यास्ताम्
सुबुङ्गिषीयास्ताम्
स्वबुङ्गिष्टाम्
स्वबुङ्गिषाताम्
स्वबुङ्गिष्यताम्
स्वबुङ्गिष्येताम्
प्रथम  बहुवचनम्
सुबुङ्गन्ति
सुबुङ्ग्यन्ते
सुबुबुङ्गुः
सुबुबुङ्गिरे
सुबुङ्गितारः
सुबुङ्गितारः
सुबुङ्गिष्यन्ति
सुबुङ्गिष्यन्ते
सुबुङ्गन्तु
सुबुङ्ग्यन्ताम्
स्वबुङ्गन्
स्वबुङ्ग्यन्त
सुबुङ्गेयुः
सुबुङ्ग्येरन्
सुबुङ्ग्यासुः
सुबुङ्गिषीरन्
स्वबुङ्गिषुः
स्वबुङ्गिषत
स्वबुङ्गिष्यन्
स्वबुङ्गिष्यन्त
मध्यम  एकवचनम्
सुबुङ्गसि
सुबुङ्ग्यसे
सुबुबुङ्गिथ
सुबुबुङ्गिषे
सुबुङ्गितासि
सुबुङ्गितासे
सुबुङ्गिष्यसि
सुबुङ्गिष्यसे
सुबुङ्गतात् / सुबुङ्गताद् / सुबुङ्ग
सुबुङ्ग्यस्व
स्वबुङ्गः
स्वबुङ्ग्यथाः
सुबुङ्गेः
सुबुङ्ग्येथाः
सुबुङ्ग्याः
सुबुङ्गिषीष्ठाः
स्वबुङ्गीः
स्वबुङ्गिष्ठाः
स्वबुङ्गिष्यः
स्वबुङ्गिष्यथाः
मध्यम  द्विवचनम्
सुबुङ्गथः
सुबुङ्ग्येथे
सुबुबुङ्गथुः
सुबुबुङ्गाथे
सुबुङ्गितास्थः
सुबुङ्गितासाथे
सुबुङ्गिष्यथः
सुबुङ्गिष्येथे
सुबुङ्गतम्
सुबुङ्ग्येथाम्
स्वबुङ्गतम्
स्वबुङ्ग्येथाम्
सुबुङ्गेतम्
सुबुङ्ग्येयाथाम्
सुबुङ्ग्यास्तम्
सुबुङ्गिषीयास्थाम्
स्वबुङ्गिष्टम्
स्वबुङ्गिषाथाम्
स्वबुङ्गिष्यतम्
स्वबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
सुबुङ्गथ
सुबुङ्ग्यध्वे
सुबुबुङ्ग
सुबुबुङ्गिध्वे
सुबुङ्गितास्थ
सुबुङ्गिताध्वे
सुबुङ्गिष्यथ
सुबुङ्गिष्यध्वे
सुबुङ्गत
सुबुङ्ग्यध्वम्
स्वबुङ्गत
स्वबुङ्ग्यध्वम्
सुबुङ्गेत
सुबुङ्ग्येध्वम्
सुबुङ्ग्यास्त
सुबुङ्गिषीध्वम्
स्वबुङ्गिष्ट
स्वबुङ्गिढ्वम्
स्वबुङ्गिष्यत
स्वबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
सुबुङ्गामि
सुबुङ्ग्ये
सुबुबुङ्ग
सुबुबुङ्गे
सुबुङ्गितास्मि
सुबुङ्गिताहे
सुबुङ्गिष्यामि
सुबुङ्गिष्ये
सुबुङ्गानि
सुबुङ्ग्यै
स्वबुङ्गम्
स्वबुङ्ग्ये
सुबुङ्गेयम्
सुबुङ्ग्येय
सुबुङ्ग्यासम्
सुबुङ्गिषीय
स्वबुङ्गिषम्
स्वबुङ्गिषि
स्वबुङ्गिष्यम्
स्वबुङ्गिष्ये
उत्तम  द्विवचनम्
सुबुङ्गावः
सुबुङ्ग्यावहे
सुबुबुङ्गिव
सुबुबुङ्गिवहे
सुबुङ्गितास्वः
सुबुङ्गितास्वहे
सुबुङ्गिष्यावः
सुबुङ्गिष्यावहे
सुबुङ्गाव
सुबुङ्ग्यावहै
स्वबुङ्गाव
स्वबुङ्ग्यावहि
सुबुङ्गेव
सुबुङ्ग्येवहि
सुबुङ्ग्यास्व
सुबुङ्गिषीवहि
स्वबुङ्गिष्व
स्वबुङ्गिष्वहि
स्वबुङ्गिष्याव
स्वबुङ्गिष्यावहि
उत्तम  बहुवचनम्
सुबुङ्गामः
सुबुङ्ग्यामहे
सुबुबुङ्गिम
सुबुबुङ्गिमहे
सुबुङ्गितास्मः
सुबुङ्गितास्महे
सुबुङ्गिष्यामः
सुबुङ्गिष्यामहे
सुबुङ्गाम
सुबुङ्ग्यामहै
स्वबुङ्गाम
स्वबुङ्ग्यामहि
सुबुङ्गेम
सुबुङ्ग्येमहि
सुबुङ्ग्यास्म
सुबुङ्गिषीमहि
स्वबुङ्गिष्म
स्वबुङ्गिष्महि
स्वबुङ्गिष्याम
स्वबुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुबुङ्गतात् / सुबुङ्गताद् / सुबुङ्गतु
स्वबुङ्गत् / स्वबुङ्गद्
सुबुङ्गेत् / सुबुङ्गेद्
सुबुङ्ग्यात् / सुबुङ्ग्याद्
स्वबुङ्गीत् / स्वबुङ्गीद्
स्वबुङ्गिष्यत् / स्वबुङ्गिष्यद्
प्रथमा  द्विवचनम्
स्वबुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुबुङ्गतात् / सुबुङ्गताद् / सुबुङ्ग
मध्यम पुरुषः  द्विवचनम्
स्वबुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वबुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्