सु + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुनाधते
सुनाध्यते
सुननाधे
सुननाधे
सुनाधिता
सुनाधिता
सुनाधिष्यते
सुनाधिष्यते
सुनाधताम्
सुनाध्यताम्
स्वनाधत
स्वनाध्यत
सुनाधेत
सुनाध्येत
सुनाधिषीष्ट
सुनाधिषीष्ट
स्वनाधिष्ट
स्वनाधि
स्वनाधिष्यत
स्वनाधिष्यत
प्रथम  द्विवचनम्
सुनाधेते
सुनाध्येते
सुननाधाते
सुननाधाते
सुनाधितारौ
सुनाधितारौ
सुनाधिष्येते
सुनाधिष्येते
सुनाधेताम्
सुनाध्येताम्
स्वनाधेताम्
स्वनाध्येताम्
सुनाधेयाताम्
सुनाध्येयाताम्
सुनाधिषीयास्ताम्
सुनाधिषीयास्ताम्
स्वनाधिषाताम्
स्वनाधिषाताम्
स्वनाधिष्येताम्
स्वनाधिष्येताम्
प्रथम  बहुवचनम्
सुनाधन्ते
सुनाध्यन्ते
सुननाधिरे
सुननाधिरे
सुनाधितारः
सुनाधितारः
सुनाधिष्यन्ते
सुनाधिष्यन्ते
सुनाधन्ताम्
सुनाध्यन्ताम्
स्वनाधन्त
स्वनाध्यन्त
सुनाधेरन्
सुनाध्येरन्
सुनाधिषीरन्
सुनाधिषीरन्
स्वनाधिषत
स्वनाधिषत
स्वनाधिष्यन्त
स्वनाधिष्यन्त
मध्यम  एकवचनम्
सुनाधसे
सुनाध्यसे
सुननाधिषे
सुननाधिषे
सुनाधितासे
सुनाधितासे
सुनाधिष्यसे
सुनाधिष्यसे
सुनाधस्व
सुनाध्यस्व
स्वनाधथाः
स्वनाध्यथाः
सुनाधेथाः
सुनाध्येथाः
सुनाधिषीष्ठाः
सुनाधिषीष्ठाः
स्वनाधिष्ठाः
स्वनाधिष्ठाः
स्वनाधिष्यथाः
स्वनाधिष्यथाः
मध्यम  द्विवचनम्
सुनाधेथे
सुनाध्येथे
सुननाधाथे
सुननाधाथे
सुनाधितासाथे
सुनाधितासाथे
सुनाधिष्येथे
सुनाधिष्येथे
सुनाधेथाम्
सुनाध्येथाम्
स्वनाधेथाम्
स्वनाध्येथाम्
सुनाधेयाथाम्
सुनाध्येयाथाम्
सुनाधिषीयास्थाम्
सुनाधिषीयास्थाम्
स्वनाधिषाथाम्
स्वनाधिषाथाम्
स्वनाधिष्येथाम्
स्वनाधिष्येथाम्
मध्यम  बहुवचनम्
सुनाधध्वे
सुनाध्यध्वे
सुननाधिध्वे
सुननाधिध्वे
सुनाधिताध्वे
सुनाधिताध्वे
सुनाधिष्यध्वे
सुनाधिष्यध्वे
सुनाधध्वम्
सुनाध्यध्वम्
स्वनाधध्वम्
स्वनाध्यध्वम्
सुनाधेध्वम्
सुनाध्येध्वम्
सुनाधिषीध्वम्
सुनाधिषीध्वम्
स्वनाधिढ्वम्
स्वनाधिढ्वम्
स्वनाधिष्यध्वम्
स्वनाधिष्यध्वम्
उत्तम  एकवचनम्
सुनाधे
सुनाध्ये
सुननाधे
सुननाधे
सुनाधिताहे
सुनाधिताहे
सुनाधिष्ये
सुनाधिष्ये
सुनाधै
सुनाध्यै
स्वनाधे
स्वनाध्ये
सुनाधेय
सुनाध्येय
सुनाधिषीय
सुनाधिषीय
स्वनाधिषि
स्वनाधिषि
स्वनाधिष्ये
स्वनाधिष्ये
उत्तम  द्विवचनम्
सुनाधावहे
सुनाध्यावहे
सुननाधिवहे
सुननाधिवहे
सुनाधितास्वहे
सुनाधितास्वहे
सुनाधिष्यावहे
सुनाधिष्यावहे
सुनाधावहै
सुनाध्यावहै
स्वनाधावहि
स्वनाध्यावहि
सुनाधेवहि
सुनाध्येवहि
सुनाधिषीवहि
सुनाधिषीवहि
स्वनाधिष्वहि
स्वनाधिष्वहि
स्वनाधिष्यावहि
स्वनाधिष्यावहि
उत्तम  बहुवचनम्
सुनाधामहे
सुनाध्यामहे
सुननाधिमहे
सुननाधिमहे
सुनाधितास्महे
सुनाधितास्महे
सुनाधिष्यामहे
सुनाधिष्यामहे
सुनाधामहै
सुनाध्यामहै
स्वनाधामहि
स्वनाध्यामहि
सुनाधेमहि
सुनाध्येमहि
सुनाधिषीमहि
सुनाधिषीमहि
स्वनाधिष्महि
स्वनाधिष्महि
स्वनाधिष्यामहि
स्वनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वनाधिष्येताम्
स्वनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वनाधिष्येथाम्
स्वनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वनाधिष्यध्वम्
स्वनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्